पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
नीतिशतके

स्वात्। तस्य च विद्वदधीनत्वात् । तत्पद्धतिवर्णनमिदानीमारभते - शास्त्रेति--शासौः काणादगौतमीयादिभिरुपस्कृताः अलंकृतास्तथा शब्देन व्याकरणेन - सुन्दराः - गिरो वाचो - येषां ते तथोक्ता: - अत्र यद्यपि शास्त्रपदग्रहणेनैव सर्वेषां शास्त्राणां संग्रहात पार्थक्येन शब्दशास्त्रग्रहणे पौनरुक्त्यं दूषणं स्यात् - तथाऽपि गोबलीवर्दन्यायेन समाधेयं - यद्वा सर्वशास्त्रमुखं व्याकरणम्' इति तस्य प्राधान्यात् पार्थक्येन निर्देशः - अथवा इतरेषां शास्त्राणामुपस्काग्हेतुभूतत्वमात्र- मेव -अस्य तु 'वाणी व्याकरणेन' इति खेनैवोत्तरत्न वक्ष्यमाण- त्वात् तदेकान्तसौंदविह्त्वेन पृथग्रहणमिति मन्तव्यम्। तथा शिष्ये- भ्योऽन्तेवासिभ्यः - प्रदेया व्याख्यानरूपेण प्रदातुं योग्या - आगमाः शास्त्राणि येषां ते तथोक्ताः - सम्यक् शिक्षापावात प्रबुद्धाखिल- शास्त्रसिद्धान्तत्वेन शिघ्यद्वारा व्याख्यातनिखिलागमा इत्यर्थः - यद्वा शिष्यभ्यः प्रदेया विनियोगहीः न तु कुहकतया गर्भ एव जीर्णी कृता इत्यर्थः - तथा भूता आगमा एषां ते तथोक्ताः - नि-- 'आगमः शास्त्र आयतावि' ति विश्वः । अत एव विख्याताः सर्वत्र- प्रसिद्धाः। कवयो विद्वांसः। निधनाः धनहीनाः सन्तः । यस्य ग्रभो राज्ञो । विषये देशे सन्निधौ वा । सन्ति तिष्ठन्ति । तत्रिर र्थत्वे नावस्थानं । तस्य वसुधाधिषस्य प्रभो रेव । जाड्यं मान्द्यं- हैन्यमिति यावत्, 'गृणवधनत्रामाणादिभ्यः कर्मणि चे' ति ष्यत्र- त्ययः । सुधियो विद्वांसस्तु । अर्थ धनं । विनाऽपि - 'पृथग्विने'- त्यादिना विकल्पाहितीया। ईश्वराः समर्थाः पूज्या इत्यर्थः - विद्याया एव तेषां महाधनत्वादिति भावः । किं तु । यैः कुपरीक्षकैः तन-