पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
ऋतुवर्णनपद्धतिः


 व्या.----अथ द्वाभ्यां शिशिरतु वर्णयन् निगमयति - चुम्बन्त इति.-~-कान्ताजनानां - गण्डा भित्तय इव ताः - गण्डभित्तीः कपोलस्थली। चुम्बन्तः - ' स्तननयनकपोलान् चुम्बनस्थानमाहु रिति रतिरहस्योक्तेरिति भावः । अत एवालकवति विश्लेषणवशा- च्चूर्णकुन्तलालंकृते - मुखे - नि.-'अलकाश्चूर्णकुन्तला' इत्यमरः। सीत्कृतानि सीत्कारान् - सीदित्यनुकरणशब्दः। आदधानाः कुर्वा- णा: - उत्पादयन्त इत्यर्थः। वक्षस्सु उरस्स्थलीपु। उत्कञ्चुकेषु उद्थितकूर्पासकेषु सत्स्वपि। स्तनभरेषु - पुलकोद्भेदं रोमाञ्चप्रादुर्भा वमापादयन्तः - इति सात्त्विकोक्तिः। ऊरून सक्थीनि। आकम्प- यन्तः प्रचालयन्तः। पृथु विशालं • यज्जघनतटं जघनप्रदेशस्तस्मादं- । शुकानि परिधानांशुकग्रन्थीनीत्यर्थः । स्रंसयन्तः विश्लथयन्तः । अत एव - व्यक्तं स्फुटं - विटानां पल्लविकानामिव - चरितानि - कृत्यानि बिभ्रतीति तथोक्ताः। शिशिरस्यैते शैशिराः - शिशिरर्तुसंबंधिनः - 'तस्येदमि त्यण् । वाता वान्ति संचरन्ति ; विटसाधारणाविशेषण- विशिष्टत्वाद्वातानां तच्चरितभरणं युक्तमिति भावः - तदुक्तं रतिरहस्ये-

" अलकचुबुकगण्डं नासिकाग्रं च चुम्बन्
पुनरूपहितसीत्कं तालुजिह्वां च भूयः ।
भरितलिखितनाभीमूलवक्षोरुहोरु
श्लथयति धृतधैर्यः श्लाथयित्वाथ नीवीम् ॥” इति ॥

 अत्र विटचरितभृत, इत्यत्र उपमालंकारस्स च व्यक्तमित्य- नेनाभिव्यञ्जित्तोत्प्रेक्षयाङ्गेन संकीर्यत इति संक्षेपः ।। वृत्तं पूर्ववत् ॥ 1+