पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
नीतिशतके

वृत्तिः - शौर्यादुन्नतस्थानस्थितिस्तदलाभे मानादरण्ये जीर्णता वा इति विवेकः । इयमेव पुंसां श्रेयस्करी वृत्तिरिति भावः । कुसुम- स्तबकस्येवेत्यत्र समानाश्रौती पूर्णोपमाऽलंकारः। इवशब्देन सह समासस्य संभवात् - तथा च वार्तिकम् * ' इवेन सह नित्य- समासो विभक्त्यलोपः। पूर्वपदप्रकृतिस्वरत्वं च 'ति। वृत्तं पूर्ववत् ॥

सन्त्यन्येऽपि बृहस्पतिप्रभृतयस्संभाविताः पञ्चषा-
स्तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्वरौ
भ्रातः पर्वणि पश्य दानवपतिश्शीर्षावशेषाकृतिः॥ २७ ॥

 व्या.- पुनरप्युक्तोभयगुणवैशिष्ट यस्यैवोत्क्रष्टतामाह.- सन्तीति.-अन्ये वक्ष्यमाणसूर्यचन्द्राप्रेक्षया इतरे । बृहस्पतिप्रभृ- तयः बृहस्पतिप्रमुखाः - प्रभृतिशब्देन बुधशुक्रादयोऽपि गृह्यन्ते। पञ्च षड़ा पञ्चषाः प्रहाः * 'संख्ययाव्यये 'त्यादिना बहुव्रीहिः * 'बहुव्रीहौ संख्येये डज बहुगणादि'ति समासान्तो डच् प्रत्ययः । संभाविताः ग्राह्यत्वेनोपस्थिताः बहुमता वा । सन्ति वर्तन्ते । तान् प्रति बृहस्पतिप्रभृतीन लक्ष्यीकृत्येत्यर्थः । विशेषेषु विशिष्टेषु तेजोमह- स्विति यावत् - विक्रमे पराक्रमणे - रुचिः प्रीतिर्यस्य स तथोक्त:- तेजस्विभिस्सहैव कलहाचरणतत्पर इत्यर्थः । एषः उपरागकर्तृत्वेन प्रसिद्धो। राहुः सैंहिकेयः । न वैरायते वे न करोति - अल. क्ष्यत्वात्तत्कबलनतत्परो न भवतीत्यर्थः * 'शब्द वैर कलहाभ्र- कण्व मेघेभ्यः करण' इति क्यङ् * · अकृत्सार्वधातुकयोर्दीर्घ्' इति दीर्घः - विक्रमरुची राहुरित्यत्र * रो रीति रेफलोपे *