पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"|इत्युक्तवचनेदेव्यानश्शोकास्तेतदाभवन् ॥ दशग्रामंपुरंप्राप्यसमूषुर्जनतत्पराः ॥ १९॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणि ५१ ॥|चतुर्युगखंडपरपर्यायेकलियुगीयेतिहासमुचयेचतुर्दशोऽध्यायः ॥ १४ ॥ छ ॥ मृतउवाच ॥ इन्दुलेस्वर्गसंप्राप्तेवीराशो ककातराः॥ शारदांपूजयामासुःसर्वलोकनिवासिनीम् ॥ १ ॥ जावासप्तशतीस्तोत्रंत्रिसंध्यप्रेमभक्तितः ॥ ध्यानेनानन्दमापन्नास्तदा। सप्तशतेहाने ॥२॥ सामन्तद्विजपुत्रश्चामुंडोनामविश्रुतः ॥ सोऽष्टवर्षवयाभूत्वापूजयामासचंडिकाम् ॥ ३॥ द्वादशाब्देततोजातेत्रिच त्रिस्यपाठतः॥परीक्षार्थतुभक्तानांसाक्षान्मूर्तित्वमागता।॥४॥ कुंडिकेयंचभोभक्तापूरयमिचतामहम् ॥ यूयंतुमनसोपायैकुरुवंपूरणेम तिम्॥५॥ सुखानिस्तुबलवान्मधुपुष्पैस्तथाफलैः॥ कुंडिकांपूरयामासनपूर्णत्वमुपागता।॥६॥ बलवानस्तथामासैलार्मातुरङ्गकैः। देवकीचतदाहव्यैश्चंदनादिभिरर्चनैः ॥७॥ कुंडिकांपूरयामासनपूर्णत्वमुपागता। आहादचैवसवोग्रुद्यशिरसास्वयम् ॥८॥ इंडिकांपू }रयामासतदापूर्णत्वमागता ॥ उवाचवचनंदेवीस्वभक्तान्भक्तवत्सला ॥ ९॥ सुखानेभवावीरोभविष्यतिसुरप्रियः ॥ बलानिमेहावं रोर्दीर्षकालेसमृत्युभाक् ॥ १० ॥ मूलशर्मातुबलवान्क्तबीजोभविष्यति ॥ देवकीचभवेद्दचिरकालस्वलोकगा॥११॥ आहाद्श्व कृष्णांशस्तयोर्मध्येद्वयंवरम् ॥ एकस्तुदेववत्प्रोक्तोबलाधिक्योद्वितीयकः ॥ १२ ॥ नि ष्कामोऽयंदेवसिंहोमृतेमोक्षत्वप्राणुयात् ॥ इत्युक्त्वान्तर्दधेमातातेसवेंतृप्तिमागताः ॥ १३ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहा समुचयेपंचदशोऽध्यायः ॥ १५ ॥ ॥ छ ॥ ॥ सूतउवाच ॥ ॥ प्राप्तसप्तदशाब्देचकृष्णांशेतत्रचाभवत् ॥ शृणुत्वंमुनिशा र्दूलदृष्टयद्योगदर्शनात् ॥ १ ॥ रत्नभानौमृतेराझिमरुधन्वमहीपतिः॥ गजसेनस्तदाविप्रपृथ्वीराजभयातुरः ॥ २ ॥ आराध्यपावकंदेवं यज्ञध्यानव्रतार्चनैः।। द्वादशाब्दंसदाचारप्रेमभक्यातोषयत् ॥३॥ तदाप्रसन्नोभगवान्पावकीयंहयंशुभम् ॥ दौतस्मैसुतौचोभौक न्यांचगजमुक्तिकाम् ॥ ४ ॥ पावकास्तेचित्वारसमुद्धतामहीतले ॥ अग्रिवर्णामहावीरासर्वलक्षणलक्षिताः॥५॥ अष्टादशूयोभूता सर्वेतेमुनिपुंगव॥जातमात्रादेवसमाःसर्वविद्याविशारदाः॥६॥ अष्टादशाब्द्वयसासाकन्यावरवर्णिनी ॥ दुर्गायाश्चवरंप्राप्ताधर्मशास्त्वांव ।