पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रिष्यति ॥ ७॥ शार्दूलवंशीसनृपःकृतवान्वैस्वयंवरम् ॥ नानादेश्यानृपःप्राप्तामुतायारूपमोहिताः ॥८॥ मार्गशीर्षेसितेपक्षेचाष्टम्यां चंद्रवासरे ॥ तस्यास्वयंवरश्चासीत्सानृपान्प्रतिचाययौ ॥९॥ विद्युद्वर्णमुखंतस्याश्चलायास्तथागतम् ॥ दृष्टामुमोहधर्माशोबलखा निर्महीपतिः ॥ १० ॥ सापिदृष्टाचतंवीरंमुमोहजगमुक्तिका ॥ बुद्धातस्मैददौमालवैिजयंतींशुभानना ॥ ११ ॥ तारकाद्याश्चभूपालाःसर्व शस्त्रास्रसंयुताः॥ रुधुःसर्वतोवीतेवलात्कन्यकार्थिनःतथाविद्वानृपान्दृष्टाभूपापंचशतान्बली ॥ सशीघंखङ्गमुत्सृज्यात ॥ १२ ॥ भूपशिरांस्यहन् ॥ १३ ॥ सर्वतोवध्यमानंतंवलासितारकः॥ तदुजाभ्यांदौखटुंसतदंगेद्विधाभवत् ॥ १४॥ महीराजसुतोज्येष्ठो दृष्टाखङ्गतथागतम् ॥ अपोवाहरणाच्छूरस्तत्पश्चात्तेनृपाययुः ॥ १५ ॥ पराजितेनृपबलेवलखानिर्महावलः ॥ तांकन्यांशिविकारूढांस्व । गंहसोऽनयद्वली ॥ १६॥ तांगच्छंतीसुतांदृष्टागजसेनोमहीपतिः ॥ महीपत्याज्ञयाप्राप्तोज्ञात्वातंक्षत्रियाधमम् ॥ १७ ॥ जंबुक महावीरं माययातममोहयत् ॥ जातेनिद्रातुरेवीरेदुर्गायाःापमोहिते ॥ १८ ॥ निगडैस्तंवबंधाशुदृडैलोहमयैरुषा ॥ लोहदुर्गचसंप्राप्यग्रामरूपं महीपतिः ॥ १९॥ चांडालांश्चसमाहूयकठिनांस्तत्रवासिनः ॥ वधायाज्ञापयामासतस्यदंडैरनेकशः॥२० ॥ तेरौद्रास्तंसमावध्यताडया मासुरूजिताः॥ तत्ताडनात्तद्वनिद्रातत्रैवविलयंगा ॥ २१ ॥दृधातस्तुचंडालान्वलसानिरताडयत् ॥ तलमुष्टिप्रहारेणचांडाला मरणंगतः ॥२२॥ मृतेपंचशतेरौद्रेतच्छेषादुद्रुवुर्भयात्। कपाटंसुदृढंकृत्वानृपान्तिकमुपाययौ ॥२३॥ सनृपःकारणंज्ञात्वाहस्तबद्रो, महावली ॥ उवाचतत्रगत्वासौवचनंकार्यतत्परः ॥ २४॥ भवान्महाबलीवीरचांडालैर्वधनंगतः ॥ दस्युभिर्लठितस्तत्रनिद्रावश्योवनेगतः|{ ॥२५॥ मत्ताभवनेशातादिष्टवावंजीवितांगतः॥ उद्वाह्यमत्सुतांशीघ्रस्वगेहंयातुमर्हसि ॥२६॥ इतिश्रुत्वाप्रियंवाक्यंतप्रशंस्यतथा करोत् ॥ मंडपेवेदकर्माणिविवाहार्थचकारसः ॥ २७॥ जातायांमंडपाचयांपत्रमाहादहेतवे ॥ तदाज्ञयालिखित्वासौगजसेनोऽग्रिसेवकः ॥ २८ ॥ उष्ट्रारूढंसमाहूयशीग्रंपत्रमचोदयत् ॥ बलखानेर्विवाहोऽत्रभवान्सैन्यसमन्वितः ॥२९॥ संप्राप्ययोग्यद्रव्याणिभुक्त्वात्वतृप्ति मावह॥ इत्युक्तनिशिजातायांवलखानिर्महाबलः॥३०॥ भोजनंकृतवांस्तत्रविषजुष्टनृपार्पितम्॥गरलंतेनसंभुक्तनमारवराच्छुभात्॥३१॥