पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४॥|शिवंमनससंस्थाप्यजित्वाबूद्वारुषावितः॥४७॥ अगमत्सुपगृह्यदर्शयामासतंतृपम् ॥श्रुत्वापरिमलोराजाकृष्णांशंभीरुकोययौ ॥४८॥ | वृत्तान्तंकथयामासचाहादादिपराजयम्। अजितश्चकृष्णांशोनभोमार्गेणमंदिरम् ॥ ४९ ॥ गत्वाजार्जलवायोगेन्यनंददायकः। तदासलक्षणोवीरस्त्यक्त्वाबंधनमुत्तमम्॥५०॥विष्णुमनसिंस्थाप्यहीराजंसमाययौ। गृहीत्वाचागमांदोलांस्वर्यशिविरमाप्तवान्॥५१॥ |एतिस्मन्नेतरेसवेंत्यक्त्वामूछौंसमंततः॥ खङ्गयुद्धेनतात्विावद्धातात्रिगडैः ॥५२॥ सान्वयाश्छतभूपांश्चहत्वातदुधिरावहै ॥ ौप दींस्नापयामासुर्वेलारूपांकलोत्तमाम् ॥५३॥विवाहान्तेचतेसशिविराणिसमाययुः॥ समुत्सृज्यसुतान्सप्तसुभोज्यैस्तेह्यभोजयन् ॥५४॥ भुक्तवत्सुर्वारेषुसाहास्तैःभुतैःसह ॥ रुधुःसर्वतोजघ्नुरस्रशूत्रैसमन्ततः॥ ५ ॥ सहस्रशूरांस्तान्हत्वापुनर्वद्धामहावलान् ॥ शिविराणिसमाजमुस्तेषांहास्याविशारदा ॥९६॥ दशलक्षसुवर्णानिीत्वाष्ट्रपतिवली। वेलांनवोढामादायगवानत्वातमब्रवीत्॥५७॥ प्रद्योतसुतहेराउँलक्षणोऽसौमहावलः ॥ ममपत्नीसमादायदासकिंतुसमिच्छति ॥ ६८ ॥ इतिश्रुत्वापरिमलसर्वभूपसमन्वितः ॥ बहुधाबोधितचैवनबुबोधतदानृपः ॥५९॥ तदामहासतवेिलाविललापभृशंमुहुः ॥ तच्छूत्वासचकृष्णांशःसहितोबलवानिना ॥ ६० ॥ तामाश्वास्यतदावेलांनभेोमार्गेणचाययौ॥ लक्षणंतर्जयित्वासौगृहीत्वाचागमन्मुदा ॥ ६१ ॥ नभोमार्गेणगेहेतांकृष्णांशःमपेषयत् ॥ पुनस्त्यक्त्वासप्तमुतान्सहितानृपतेस्तुते ॥ ६२॥ शपथंकारयामासुदैभंप्रतिमहावलाः ॥ उषित्वादशरात्रांतेद्ध्युर्गतुंमनोमुने ॥६३॥ महाराजस्तुवलवान्गृहीत्वाभूपतेःपदौ ॥ सउवाचपूर्णाक्षस्तदापरिमलंतृपम् ॥ ६४ ॥ महाराजवधूस्तेचवेलेयंद्वादशाब्दिका । इत्युक्त्वाचवचोराजासस्नेहादङ्कमस्पृशत्। चूर्णीभूतपरिमलेचाहादस्तत्रदुःखितः ॥ ६७ ॥ महीराजंसपस्पर्शप्तराजाचूर्णतांगतः । भग्रास्थीभूपतीचोभौपावकीयैश्चिकित्सकैः॥६८॥ सुखर्वतैौगृहंप्राप्यकृतकृत्यत्वमागतौ॥ मलनास्वसुतंष्टधाप्राप्तसुद्धतिंगृहे ॥६९॥ अ०