पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१कृत्वोत्सवंबहुविधंविप्रेभ्यश्चद्दौधनम् ॥ होर्मवैकारयामासचंडिकायाप्रसन्नतः ॥७०॥ सभायांलक्षणोवीरोयात्राकालेतमब्रवीत् ॥ अगमां जयचंद्रायमत्वजित्वादृतांतुताम्॥७१॥नभोमार्गेणसंप्राप्तौयोगिनौचशिवाज्ञया॥जहतुस्तौचमांजित्वातत्तीक्ष्णभयमोहितम्॥७२॥अद्याहं १धामगच्छामिचिरंजीवनृपोत्तम ॥ इत्युक्तवंतंनत्वाययुर्भूपाःस्वमालयम् ॥७३॥ इतेिश्रीभविष्येमहापुराणे प्रतिसर्गपर्वणिचतुर्युगाखण्डापर पर्यायेकलियुगीयेतिहाससुचयेसप्तदशोऽध्यायः॥१७॥छlभूतउवाच ॥शिाब्देचैवकृष्णांशेयथाजातंतथाश्रृणु॥सागराख्यसरस्तीरेकदा चिदुिलोवली ॥ १ ॥ जावासप्तशतीस्तोत्रंतत्रध्यानान्वितोऽभवत् ॥ एतस्मिन्नेतरेहंसा आकाशामिमागताः ॥ २ ॥ तेषांचरुतशब्दै |श्वसध्यानादुत्थितोऽभवत्। पूक्ष्यमार्णवचःप्राहुर्धन्योऽयंदिव्यविग्रहः॥३॥ पर्वतानांहिमगिरिर्वनंवृदावनंतथा । महावतीपुरीणांचसागरः। सरसामपि ॥ ४॥ नारीणांपनिीनारीनृणांश्रेष्ठःसइन्दुलः ॥ भोइन्दुलमहाप्राज्ञमानसेसरसिस्थिताः ॥ ५ ॥ वयंश्रुत्वाश्रियोवाक्यंनलिनी। /सागरंययुः॥ धातत्रशुभांनारींसर्वाभरणभूषिताम् ॥६॥ सप्ताििभर्युतांरम्यांगीतनायविशारदाम् ॥ दृष्टामोहत्वमापन्नावर्यदेशान्तरे गताः॥७॥विलोकितानराःसर्वेऽत्रास्माभिर्जगतीतले ॥ त्वत्समोनकिोऽप्यत्रपद्मिनीसदृशोभुवि ॥ ८ ॥ तस्मात्त्वंनः समारुह्यतादेवी द्रद्युमर्हसि। तथेत्युक्त्वाशक्रसुतोहंसराजंसमारुहत् ॥ ९॥ सिंहलद्वीपूरम्येह्यार्यसिंहोनृपस्थितः ॥ तत्सुतापद्मिनीनामारूपयौवन शालिनी ॥ १० ॥ रागिण्यःसप्तविख्यातास्तत्सख्यःप्रमदोत्तमाः ॥ नलिनीसागरेरम्येगिरिजामंदिरंशुभम् ॥ ११ ॥ तत्रस्थितांचतांदे वीमिन्दुलःसद्दर्शह ॥ सापितंसुंदरंदृष्टाहंसदेहेसमास्थितम् ॥ १२ ॥ संमोह्याहूयतंदेवतनसामरीरमत् ॥ वर्षमेकंयौतत्रनानाली लासुमोहितः ॥१३॥ भक्तिगर्वत्वमापन्नेचाह्लादेजगदंबिका ॥ दृष्टाचान्तर्दधेदेवीगर्वाचरणकुंठिता ॥ १४ ॥ तस्यप्राप्तमहदुःखमाह्लादस्य जयैषिणः ॥ सकैश्चित्पुरुषैर्वीरकथितोऽभूत्स्वमंदिरे ॥ १५ ॥ इन्दुलंरूपसम्पन्नेलंकापुरनिवासिनः ॥ राक्षसास्तंसमादृत्यस्वगे| हंशीघ्रमाययुः ॥ १६ ॥ इतिश्रुत्वावचोघोरंसकुलोविललापह ॥ हाहाशब्दोमहांश्चासीत्तेषांतुरुदतांमुने ॥ १७ ॥ कृष्णांशो रुदितंग्रहार्दन्येष्धृणुष्वभो ॥ जित्वाहंराक्षसान्सर्वास्तालाबै समिन्वतः ॥ १८ ॥ इंदुर्लवांसमेष्यामिभवान्पेर्पपरोभवेत् ॥