पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायुक्ताःस्वगेहंशीघ्रमाययुः॥ ५८॥ त्विामासमेकंतुतस्मिन्मार्गेभयानके॥ कीर्तिसागरमासाद्यचकुस्तेवहुधोत्सवम् ॥५९॥ आहा दस्तुप्रसन्नात्मास्वसुतंपत्निसंयुतम् ॥ दृष्टाविान्समाहूयद्द्रौदानान्यनेकशः॥६०॥ दशहाराख्यनगरंसंप्राप्तस्वकुलैस्सह ॥ कृष्णांश स्यमहाकीर्तिर्जातालोकेजनेजने ॥ ६१ ॥ पृथ्वीराजस्तुतच्छुत्वाविस्मयंपरमंययौ ॥ सातुवैपद्मिनीनारीदुर्वासशापमोहिता॥६२॥ अप्सरस्त्वंस्वयंत्यक्त्वाभूमिनारीत्वमागता ॥ द्वादशाब्दूप्रमाणेनसोषित्वजगतीतले ॥६३॥ यक्ष्मणामरणंप्राप्यस्वर्गलोकमुपाययौ। नवमासंकृतोवासस्तयाचाहाद्मंदिरे ॥ ६४ ॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचये। एकोनविंशोऽध्यायः॥ १९॥७॥ सूतउवाच। सुनेपांचालदेशेतुराजासीद्वलवर्द्धनः। तस्यपत्नविशालाक्षीजलदेवीतिविश्रुता ॥ १॥ विसेनवंशाभूपालोवेदतत्त्वविशारदः ॥ दंपतीपूजयामासवरुर्णयादसांपतिम् ॥ २॥ तस्यपुत्रावुभौजातौक्षत्रधर्मपरायणौ॥ लहरोज्येष्ठतन योमयूरध्वजएखहि ॥ ३ ॥ द्वादशाब्द्वयोभूत्वामयूरध्वजएवसः ॥ आज्ञयाज्येष्ठबंधोश्चस्कंददेवमतोषयत् ॥ ४ ॥ यतेंद्रियस्तथा । मौनीवानप्रस्थपरायणः ॥ पंचाब्दंतद्वतीभूत्वाजपध्यानपरोभवत् ॥ ९ ॥ तदाप्रसन्नोभगवान्सेनानीरग्भूिःस्वयम् ॥ स्वरूपंदर्श यामाससर्वाश्चर्यसमन्वितम् ॥ ६ ॥ मयूरध्वजएापिदृष्टासर्वमयंशिशुम् ॥ देवसेनासहायंचतुष्टावक्ष्ण यागिरा ॥ ७ ॥ मयूर वजउवाच ॥ जयतितेवपुर्दिव्यविग्रहंनयतिसर्वदादेवतागणान् ॥ पिबतिमात्रियंदुग्धमुत्तमंवृधतिसर्वदादैत्यदानवान् ॥८ ॥नमस्ते देवसेनेशमहिषासुरमर्दन ॥ षडाननमहाबाहोतारकप्राणनाशाक ॥ ९ ॥ प्रसन्नोभवसर्वात्मन्गुहशक्तिधरायच ॥ किंकरंपाहिमां नित्यंशारणागतवत्सल ॥ १० ॥ इतेिश्रुत्वास्तुतिस्यसेनानीस्तमुवाचवै ॥ किंतेऽभीष्टनृपश्रेष्ठमत्तःसर्वमवाप्स्यसि ॥ ११ ॥ इत्युक्तस्तेनदेवेनभूपतिःप्राहनम्रधीः ॥ बलंमेदेहिभगवन्सहायंकुरुसर्वदा ॥ १२ ॥ तथेत्युक्त्वातुतंस्कंदुस्तत्रैवान्तरधीयत ॥ सनृपस्तुप्रसन्नात्माकारयामासवैपुरम् ॥१३॥नामामयूरनगरंनरवृदसमन्वितम् ॥ द्वियोजनायामयुतंस्कंददेवेनरक्षितम् ॥ १४ ॥ लहरोनामतदंधुदिशाब्दप्रयत्नतः ॥ वरुणंपूजयामासनंदीनदसमन्वितम् ॥ १५ ॥ तदाप्रसन्नेोभगवान्वरुणोयादसांपतिः ॥