पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९॥ मोहोऽयंतेकुतःप्राप्तःसत्वंकथयमाचिरम् ॥ इत्युक्तःसतुमामाहस्वप्रान्तेप्रत्यहंसवि ॥ ५९ ॥ मयादृष्टाशुभानारीरूपयौवनशालिनी तद्वियोगेनदुःखार्तमूर्खम्लानत्वमागतम् ॥६०॥इतिश्रुत्वापुष्पवृतीतामाहरुचिराननाम्॥विवाहोमेयदानेनसारम्योभविष्यति।॥६१॥ तदात्वांतर्पयिष्यामिवहुद्रव्यैःशुभानने ॥ अतस्त्वंगच्छतत्पार्श्वशीअंतस्मैनिवेद्य ॥ ६२ ॥ इतिश्रुत्वातुतद्वाचंपुष्पाप्रेमसमन्विता। ोलामारोप्यतांकृष्णांस्वगेहंगंतुमुद्यता॥६३॥ दुर्गद्वारेतुसंप्राप्तदोलायांचभार्गव ॥ मकरंदोमहावीथ्योद्वादशाब्द्यावली ॥६४॥ दोलासमीपमागत्यद्दर्शरुचिराननाम् ॥ कृष्णामिन्दीवरयामांचारुनेत्रांमनोहराम् ॥ ६९ ॥ मुमोहबलवान्वीरोगोवर्द्धनकलांशकः॥ प्रेम्णोवाचसचागिश्रृणुमेवचनंयेि ॥६॥ मद्वहंशीघ्रमागच्छपत्नीममभवाधुना ॥इतिश्रुत्वातुसाकृष्णाविहस्योवाचभूपतिम् ॥६७॥ कुलीनस्त्वंमहावीरवह्निकुंडात्समुद्रः॥ षोडशाब्दवयास्तूणाशनिभलसमन्वितः ॥ ६८ ॥ त्वद्योग्याभूपतेःकन्याचंद्रसूय्र्यान्वयस्यवै ॥ अहंशूद्रोहीनतमाकथंयोग्यातवेहवै ॥ ६९ ॥ कन्याहंशूद्रजातेश्चब्रह्मचय्र्यव्रतेस्थिता ॥ इतिश्रुत्वातुवचनंमकरन्दोनृपात्मजः ॥ ७० ॥ मकरन्दस्तुसंबुद्धेोमदनाप्रिपीडितः ॥७२॥ गेहमागत्यपुष्पायासर्वतस्यैन्यवेदयत् ॥ तत्स्रकातरंभूपंमकरंदमहाबलम् ॥७३॥ पु }ष्पाक्ष्णयावाचाशृणुपार्थिवसत्तम ॥ महावतीपुरीरम्यातूत्रकृष्णागृहंशुभम् ॥७४॥ वृद्रयचूगतागेहंकृष्णांशस्यचासखी। रोदनं कुर्वतीगाढंतवनिंदनतत्परा ॥७५॥ आगमिष्यतिवैवीरोवलैस्साद्वैमहाबली। अतस्त्वंसर्वसैन्यानिसजीभूतानिवैकुरु ॥७६॥ जितोये| ॥ िववाहंकारयामासतद्वंधोसुतयासह ॥७७॥इतिश्रुत्वावचोघोरंमकरंदोमहीपतिः॥ शतीस्थापयामा।। सदुर्गकूटेषुदारुणाः॥७८॥ स्वसैन्यंचसमाहूयत्रिलक्षंखङ्गसंयुतम् ॥ तत्रैवस्थापयामासराष्ट्ररक्षार्थमुद्यतः ॥७९॥ कृष्णांशस्तुगृहंप्रा प्यबलखानिमुवाचतत् ॥ श्रुत्वासचमहावीरोभ्रातृमित्रसमन्वितः॥८०॥ पंचलक्षवलैस्साद्वैमयूरनगरंययौ॥३शतीपंचसाहस्रागजादश