पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चंद्रकांतिरितिश्रुता॥गाननृत्यदिकंवाददेवस्याग्रेमयाकृतम् ॥१९॥ तेनपुण्यप्रभावेनस्वर्गलोकमुपागता। देवैश्चप्रार्थितातत्ररूपयौवना लिनी॥२०॥ब्रह्मचर्यनतत्याजस्वर्गलोकेऽर्पिवैद्यहम्।तस्यपुण्यप्रभावेनउपावाणसुताऽभवम्॥२१॥अनिरुद्धस्वयंब्रह्ममपाणिगृहीतवान् ॥ कलिनाप्रार्थितोदेवोमस्वामीस्वहेतवे ॥२२॥ अर्चावतारमासाद्यमार्कडेयस्थलंगतः ॥ स्वप्रसादस्यमहिमादतिस्तेनतत्रवै ॥ २३॥ अत्रैवस्थितिमर्यादोदारुरूपस्यमेपतेः॥ अहंतस्याज्ञयास्वामिजम्बुकस्यसुताभवम् ॥ २४ ॥ रूपदिव्यसमायुक्तानामाहंविजयैषिणी । कृतंममैवमरणंत्वद्रात्रावलखानिना॥ २५ ॥ मकरंदस्यभगिनीभूत्वात्वांपतिमागता ॥ तेनदोषेणत्वद्रातायातनांतीव्रमागतः ॥२६॥ राज्ञइन्नगठस्यैवगेहेगजपतेःस्वयम् ॥ इत्युक्त्वामौनमास्थायमेनैवपतिनासह ॥ २७ ॥ हलिकासमयेप्राप्मलिनामेहदःखिता ॥ सुतांचंद्रावलींरम्यांस्वमातेसाद्दर्श ॥२८॥ रुरोदनिशिदुःखानिस्वसुतान्नेहकातरः ॥ तदोद्योमहावीरोज्ञात्वारोदनकारणम् ॥२९॥ शूरैश्चदशसाहस्रस्साईबहुधनैर्युतः ॥ एकाकीप्रययौवीरोयमचंद्रावलीगृहम् ॥ ३० ॥ महीपतिस्तुतच्छत्रुज्ञात्वाकारणमुत्तमम् । पश्चाजगामकार्यार्थीसतुदुर्योधनांशकः॥ ३१॥ बलीठाठमितिख्यातंग्रामंयाद्वपालितम् ॥ वीरसेनोनृपस्तत्रविलक्षवलसंयुतः ॥ ३२ ॥ अष्टौसुताश्चतस्यासन्रूपयौवनशालिनः ॥ कामसेनःप्रसेनश्चमहासेनस्तथैवच ॥ ३३ ॥ सुखसेनोरूपसेनोवष्वक्सेनोमधुव्रतः ।। मधुपश्चक्रमाज्ञातायाट्वांशाश्वयादवाः ॥ ३४ ॥ तत्रगत्वाचकृष्णांशस्सभायांनरकेसरी। दंडवत्प्रणतोभूत्वावीरसेनंमहीपतिम् ॥३६॥ मलनलिखितंपवंदत्वाराज्ञेमहामनाः ॥ दशभारंसुवर्णस्यपुनर्वासमची करत् ॥ ३६॥ व्यंजनानिविचित्राणिभुक्त्वायादवसंयु।ः । चंद्रावलींसमागत्यकुशलंचन्यवेदयत् ॥३७॥ प्रेमोत्सुकाचभगिनीकृष्णांशंप्राहृदुःखिता। भवान्छब्दयावीरतदाहंचविवाहिता॥३८॥ विंशद्ब्दंतोजातविस्मृतापितृमातृभिः ॥ समर्थनत्वयावीरसंस्मृताभगिनीस्वयम् ॥ ३९ ॥ अद्यमेसफलंजन्मजीवितंसफलंचमे ॥ वंधुदर्शनमात्रेणसर्वचसफलंमम ॥ ४० ॥ प्रसन्नात्मोदयस्तत्रभगिनीग्राहनम्रधीः ॥ जम्बुकेनगृहंसर्वलुठितंवलालना ॥ ४१ ॥ तस्यदुखेनभूपालोभयभीतोदिनेदिने ॥ महत्कष्टेनविजयोजम्बुकाचाभयोऽभवत् ॥ ४२ ॥ महीराजस्तुवलवान्रुरोधनगरींमम ।