पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ , . हि िवनागतःि । ७४॥ . पु०||मयाविवाहितोभ्राताब्रह्मातत्सुतयासह ॥ ४३॥ पुनश्चसिंहलद्वीपेजयंतार्थेवयंगता ३॥|अतस्त्वांप्रतिसुग्रतावयंभगिनिकंकराः॥ मृदुवाक्यमितिश्रुत्वातदाचंद्रावलीमुदा ॥ ४६ ॥ गेहंनिवासयामासस्वकीयप्रेमविह्वला । अ०: एतस्मिन्नन्तरेधूतमहीपतिरुपाययौ ॥ ४६॥ सभायांवीरसेनस्यराज्ञातेनैवसत्कृतः ॥ वार्तातरसमासाद्यतमुवाचमहीपतिः ॥ ४७ ॥ निष्कासिताश्चतेसवेराज्ञाहादादयःखलाः ॥ चौरितोतृपतेःकोशोहीनजात्यैर्महाबलैः ॥ ४८ ॥ तदातुकुंठितःसवेंशियाख्यपुरेऽवसन् । छिद्रशतुकृष्णांशोगेहेतवसमागतः॥ ४९॥ चंद्रावल्याश्वैदोलांगृहीत्वासगमिष्यति ॥ सत्यंब्रवीमिभूपालनान्यथावचनंमम ॥ ५ ॥ इतिश्रुत्वावीरसेनोज्ञात्वातत्सत्यकारणम् ॥ कामसेनंसमाहूयचंद्रावलिपतिसुतम् ॥ ५१ ॥ वचनंग्राहभोपुत्रवंघनंकुरुतस्य ॥ इतिश्रुत्वाकामसेनोविषमादायदारुणम् ॥ ५२॥ भोजनायददौतस्यज्ञात्वाचंद्रावलीतदा ॥ भ्रातुरंतिकमासाद्यपात्रमादायसाययौ ॥५३॥ कामसेनश्चकुपितोगृहीत्वादंडवेतसम् ॥ स्वप्रियांताडयामाससदृक्षातंतदाकुपत् ॥ ५४ ॥ गृहीत्वाभुजयोस्तांवेबंधनायसमुद्यतः । धनत्वंगतेपुत्रेवीरसेनोमहावलः ॥ ९५ ॥ पुत्रानाज्ञापयामासतस्यबंधनहेतवे । एतस्मिन्नन्तरेखीरोदोलामादायसत्वरम् ॥ ६ ॥ सेनामध्येसमागम्यमहद्युद्धमचीकरत् ॥ एकतोदशसाहस्रात्रिलक्षास्तुतथैवते ॥ ५९ ॥ अहोरात्रमभूद्युद्धंदारुणंरोमहर्षणम् । हतालक्षामहाशूराउद्यस्यसहस्रकाः ॥ ५८॥शेषःप्रदुद्रुवुस्सर्वेयाद्वाभयकातराः ॥ दृष्टापराजितान्संन्यान्सतपुत्रामहाबलाः ॥ ९९ ॥ स्वान्गजांश्चसमारुह्यकृष्णांशंरुधूरु पा । सवीरोबिंदुलारूढोभूमौकृत्वागजासनान् ॥ ६० ॥ तेषामस्राणिसच्छित्त्वावन्नातिबलदर्पितः | इतिश्रुत्वावीरसेनःसूर्यभक्तिपरायणः॥६१॥ सौरमस्रसमादायतस्यसैन्यमदाहयत्। तेनात्रेणैवकृष्णांशसहयोमृच्छितोभुवि ॥६२॥ वीरसेनस्तुतंबद्धामोचयित्वासुतान्वधूम् ॥ स्वगेहमागतस्तूर्णनानावाद्यान्यवादयत् ॥ ६३॥ हतोषास्तद्वीराकृष्णांशस्ययुर्दश ॥५॥ हेतुंपरिमलस्याग्रेसर्वमूचुस्तदादितः ॥ ६४॥ महीपतिमहाधूर्तमत्वाराजाब्रवीदिदम् ॥ गच्छत्वंमलनापुत्रलक्षसैन्यसमन्वितः ॥ ६५ ॥ बद्धास्वभगिनीकांतंस्ववंधुमोचयाशुवै ॥ इतिश्रुत्वाचससुतोलक्षसेनासमन्वितः॥६६॥झीगत्वाचनगरींरुरोधवलवान्रुषा ॥ युद्धीभूतेन