पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लेतस्मिन्वीरसेनोनृपोत्तमः॥६७॥ सौरमस्रमुपादायदाहनार्थसमुद्यतः॥ सजीभूतेतद्धेतुब्रह्मानंदोमावली॥६८॥ब्रह्मात्रेणैवसशरंवार यामासवैरुषा॥दृष्टाभयावितोभूपस्तमेवशरणंययौ॥६९॥ब्रह्मानंदस्तुतंभूपंक्चनग्राहनिर्भयः॥धूर्तवाक्येनहेभूपमद्वधुर्वधितस्त्वया ॥७०॥ अवध्याचसदानारीत्वत्सुतस्तामताडयत् । अतस्त्वंभगिनीयुक्तस्वसुतदेहिमेनृप ॥७१॥ इतिश्रुत्वाचनृपतिर्वचनंप्राहनम्रधीः॥भत्सुताच गृहे नास्तिकामसेनंगृहाणभोः॥७२॥ इत्युक्त्वावीरसेनश्चसुतंचंद्रावलीतदा॥ दत्त्वातस्मैप्रसन्नात्गातत्प्रस्थानमकारयत् ॥७३॥ ब्रह्मान न्दोऽपिवलवान्कृष्णांशेनसमिन्वतः ॥ सेनयाशीतिसाहस्याययौसाईमहावतीम् ॥ ७४ ॥ मलनास्वसुतंदृष्टाप्रेमविह्वलकंपिता । । स्रापयित्वाश्रुधाराभिद्विजातिभ्योद्दैौधनम् ॥७६॥ इतेिकथितंविप्रकृष्णांशचरितंशुभम् ॥ शृण्वतांकलिपापकथयिष्यामिवैपुनः । ॥७६॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेद्वाविंशोऽध्यायः ॥२ ॥ ॥ ४ ॥ ॥ सूतउवाच ॥ ॥ चतुर्विशाब्दकेप्राप्तकृष्णांशेवलशालिनी ॥ इषशुक्रुदशम्यांचकृतोराज्ञामहोत्सव ॥ १ ॥ भोजयित्वाद्विजश्रेष्ठा न्दत्त्वातेभ्योहदक्षिणः ॥ स्वभृत्येभ्यस्तथावित्यथायोग्यंक्रमाद्दौ ॥ २॥ कार्तिक्यांशुभसंयोगेकृष्णांशोवलसंयुतः ॥ इन्दुलेनच संयुक्तोदेवसिंहेनसंयुतः ॥३॥ अयुतैःस्वर्णद्रव्यैश्वरैर्दशसहस्रकैः ॥ ययौवर्हिष्मतीस्थानेनानाभूपसमन्विते ॥ ४॥ एतस्मिन्नेतरेतत्र चित्ररेखामागता ॥ वृताप्तालिभिर्देवीचित्रगुप्तप्रपूजिनी ॥५॥ गंगामध्येमहारम्यानंमायामयंतया ॥ कृतंकौतूहलयुतंवहत्संबसम| न्वितम्॥ ६। आगतास्तत्रराजानोनानातद्दर्शनोत्सुकाः ॥ तोद्येदेवयुतोजयंतेनसमन्वितः ॥७ ॥ शतशूरश्चसहितोदर्शनार्थमुपा ययौ ॥ चित्ररेखामहारम्यावाल्मीकनृपतेःसुता ॥८॥ ददर्शसुंदरंकान्तदुिलंाशिवन्मुखम् ॥ येनस्वमांतरेरम्याद्वैभुक्ततयासुखम्। ॥ ९ ॥ तमाहाद्सुतंज्ञात्वासाभिनंदनदेहना ॥ कृत्वामोहमयंजालंशुकभूतंतर्देदुलम् ॥ १० ॥ दृत्वास्वयंवरेरम्येपरमानंदमाययौ ॥ पुनरादृत्यतांमायांस्वगेहाययौमुदा ॥ ११ ॥ कृष्णांशस्तुतदाबुद्धानद्दर्शस्वकंशिशुम् ॥ देवसिंहंबोधयित्वापप्रच्छकगतशिशुः ॥ |१२॥ कालज्ञोंदवासिोऽपमोहितिश्चममायया। नज्ञातस्तेनवैवालकगतकेनवाटतः ॥ १३ ॥ वििस्मतदेवहिंचष्टकृष्णांश }