पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृप्तिमावह।। सूतउवाच। षोडशाब्दसहस्रचशेषेतद्वापरेयुगे॥२६॥बहुकीर्तमतीभूमिरायेदेशस्यकीर्तितावचिद्विप्रास्मृताभूपाचि। विताकीर्तिमालिनी। इंद्रियाणमित्ायोह्यात्मध्यानपरायणः ॥२९॥ तस्मादाद्मनामसौपत्नीहव्यवतीस्मृता ॥ प्रदाननगरस्यैव पूर्वभागेमहावनम् ॥३०॥ ईश्वरेणकृतंरम्यंचतुकोशायतंस्मृतम्॥ पापवृक्षतलेगत्वापत्नीदर्शनतत्परः॥३१॥ कलिस्तत्रागतस्तूर्णतर्प रूपतित्कृतम्॥ वंचितातेनधूर्तेनावष्ण्वज्ञाभंगतांगता॥३२॥खादित्वातत्फलंरम्यलोकमार्गप्रदंपतिः॥ उढुंबरस्यपत्रैश्चताभ्यांवाय्वानं कृतम्॥३३॥सुतापुत्रास्ततोजाताःसर्वेम्लेच्छावभूविरे॥शिोत्तरंनवशतंतस्यायुःपरिकीर्ततम् ॥३४ ॥ फलानांहवनकुर्वन्पत्न्यासहादेवं गतः ॥ तस्माजातःसुतःश्रेष्ठश्चेतनामेतिविश्रुतः ॥ ३५॥ द्वादशोत्तरवर्षचतस्यायुःपरिकीर्तितम् ॥ अनुहस्तस्यतनयःशतहीनंकृतं पदम् ॥३६॥ कीनाशास्तस्यतनयपितामहसमंपदम् । महलुलस्तस्यसुतपचहर्निशर्तन ॥३७॥ तेनराज्यकृततंत्रतस्मान्मानगरंस्मृ तम्॥ तस्माचविरोजातोराज्यंपष्टयुत्तरसमा ॥३८॥ ज्ञेयंनवशतंतस्यस्वनामानगरंकृतम् ॥ हनूकस्तस्यतनयोंविष्णुभक्तिपरायणः। |॥३९॥फलानांहवनंकुर्वस्तत्ह्यसिजयन्सदा॥त्रिशतंपंचषष्टिश्वराज्यंवर्षाणेितत्स्मृतम् ॥ ४०॥सदेहःस्वर्गमायातोम्लेच्छधर्मपरायणः॥ आचाश्वविवेकश्चद्विजतादेवपूजनम् ॥ ४१॥ कृतान्येतानितेनैवतस्मान्म्लेच्छःस्मृतोबुधैः ॥ विष्णुभक्यापूिजाचार्हसाचतपाद्मः | |॥ ४२ ॥ धर्माण्येतानिमुनिभिम्लेंच्छनहिस्मृतनिवे॥ मतोच्छिलस्तूस्यमुतोहनुकस्यैवभार्गव॥ ४३ ॥राज्यंनवातंतस्वसप्ततश्चस्मृ| तासमाः॥ लोमकस्तस्यतनयोराज्यंसप्तशतंसमाः ॥ ४४ ॥ सप्तर्तिरेखास्यतत्पश्चात्स्वर्गतिंगतः ॥ तस्माज्जातःसुतोन्यूहोनिर्गतस्तू हएक्सः ॥ ४५ ॥ तस्माझ्यूहःस्मृतःप्राज्ञेराज्यंपंचशतंकृतम् ॥ सीमशमश्वभावश्चत्रयःपुत्रावभूविरे ॥ ४६॥न्यूहःस्मृतोवष्णुभक्त ॥६ स्सोऽहंध्यानपरायणः ॥ एकदाभगवान्विष्णुस्तत्स्वपेतुसमागतः ॥ ४७ ॥ वत्सन्यूहणुष्वेदंप्रलयंसप्तमेऽहनि ॥ भवितात्पंजनैस्सार्ध