पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थलीभूतंचतंग्रामंदृश्चातिवस्मयान्विताः ॥ १५॥प्रययुस्तेसुखभ्रष्टादृशूहिंमदंमुनिम्॥प्रणम्योचुःशुचाष्ट्रिलानिर्मुनेवली॥४६॥ कगतःसमरश्चाघीसचकुनागर्युतः ॥ श्रुत्वाहाहिमोयोगीमहीराजेननाशितः ॥ ४७ ॥ छद्मनावलखानिश्चतस्येयंसुंदरीचिता ॥|) इतिश्रुत्वावचोपोरंकृष्णांशःशोकतत्परः॥ ४८ ॥ िवललापभृशंतमहाघोधर्मजांशक। वदृतेभूतलेखासोममातीवभयंकरः॥ ४९ ॥ दर्शनैदेहिमेक्षिनोचेत्प्राणांस्त्यजाम्यहम् ॥ इत्युक्तःसतुतद्भाताबलखानपिशाचगः ॥ ६० ॥ सपत्नीकस्समायातोरोदनंकृतवान्बहु ॥ कथित्वासर्ववृत्तांत्यथाजातंस्ववैशसम् ॥ ५१॥ दिव्यंविमानमारुह्यगतोनाकंमनोरमम् ॥ युधिष्ठिरेतस्यकलावलखानेर्लयंगता॥ ५२॥ तद्दुःखीसकृष्णांशःकृत्वाभ्रातुस्तिलांजलिम् ॥ महावतींसमागत्यराजगेहमुपाययौ ॥ ५३ ॥ वेणुशब्देनकृष्णांशोननर्तजनमोहनः॥ वीणाप्रवाचंचजगौतालनोयोगिरूपधृक् ॥ ५४॥ मृदंगध्वनिनादेवोलक्षणःकांस्यवाद्यकः॥ सुस्वरंचजगौतत्रश्रुत्वाराजाविमोहितः॥५॥ तदातुमलनाराज्ञीदृष्टातद्वामनोत्सवम् ॥ रुदित्वावचनंप्राहवगतेोमेप्रियंकरः॥ ६ ॥ कृष्णांशोधुसाहतस्तत्कामांमद्भागिनीम् ॥ त्वयविहितोदेशेोमहीराजेनलंठितः ॥ ६७ ॥इत्युकांमलनांटधाकूष्णांशझेहकातः ॥ वचनंप्राहनात्मात्विंवचनंकुरु ॥९८॥ योगिनश्चवयंराज्ञिसर्वयुद्धविशारदाः ॥ तवेदंसकलंकार्यकृत्वायामोहिनैमिषम् ॥ ६९ ॥ येयवत्रीहयश्चैवतवसद्मनिसंस्थिताः ॥| गृहीत्वायोषितस्सर्वागच्छध्वंसागरान्तिकम् ॥ ६० ॥ वयंतुयोगसैन्येनतवरक्षांचकुर्महे ॥ इतिश्रुत्वावचस्तस्यतत्सुताचपतिव्रता ॥६१॥|} मातरंवचनंग्राहकृष्णांशोऽयंचनर्तकः ॥ पुंडरीकनिभेनेत्रेश्यामांगंतस्यसुंदरम् ॥ ६२ ॥ कृष्णांशेनविनामातकोरक्षार्थक्षमोभुवि ॥ दुर्जयश्चमहीराजःकृष्णांशेनविनिर्जितः ॥६३॥ इतिद्वचनंश्रुत्वामलनाप्रेमविव्हला॥यवत्रीहींश्चनिष्कास्ययोषिद्भिःस्थापिताकरे ॥६४॥ गुस्तायोपितत्सर्वाकृष्णांशचरितंशुभम्॥लक्षणःशीघ्रमागम्ययोगिवेषान्स्वसौनकान्॥६५॥सजीकृत्यस्थितस्तत्रतालनाचैःसुरक्षितः॥ कीर्तिसागरमागम्यतेवीरावलदर्पिताः॥६६॥ रुरुधुःसर्वतोनारीदोंलायुतमितस्थिताः ॥ महीपतिस्तुकलहोज्ञात्वाकृष्णांशमागतम्॥६७॥ | १ णिलोप आर्षः।