पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भयु ||चंद्रशिनमागम्यपुत्रश्चरुरोदह ॥ योगिभिस्तैर्महाराजकुंठिताः सर्वयोषितः ॥ ६८ ॥ मलनाडतातत्रतथाचंद्रावलीसुता ॥ ॥ ७० ॥| महाराजस्यतॆसैन्यायविषास्समागताः॥६९॥तारकायसुतांप्रादान्महीराजायमस्वसाम् ॥इतिश्रुत्वावचोषोरंब्रह्मनोमहावली॥७०॥ लक्षसैन्यान्वतस्तत्रयौरोषसमन्वितः॥ महीराजस्तुकलहः सैन्यायुतमहात्मजः ॥ ७१ ॥ रक्षितः कामसेनेनतथारणजितायौ । तयोश्चासीन्महद्युदंसेनयोरुभयोर्भुवि ॥७२॥ तालोयोगिवेषश्चत्रम्हूनंदमुपाययौ॥ लक्षणश्चाभयंशूदेवसंतोमहीपतिम्॥७३ ॥ जित्वावद्वाचमुदितौकामसेनस्समागतः ॥ लक्षणः कामसेनंचदेवोरणजितंतदा ॥ ७४ ॥ वद्धातत्रस्थितौवीरौशत्रुसैन्यक्षयंकरौ। एतस्मिन्नेतरेब्रह्मावद्भावैतालनंबली ॥७५ ॥ लक्षणान्तमुपागम्यधनुर्युद्धमचीकरत् ॥ लक्षणच्छिन्नधनुषंपुनर्वद्वामहावली ॥ ७६ ॥ देवसिंहमुपागम्यमूछितंचकारह ॥ हाहाभूतेयोगिन्येष्टुतेसर्वतोदिशि ॥ ७७ ॥ कृष्णांशोयोषितस्सर्वावचनंग्राहनम्रधीः ॥ १ब्रह्मानंदोऽयमायातोमसैन्यक्षयंकरः॥७८॥ तस्मायूयंमयासागच्छताशुचतंप्रति ॥ इत्युक्त्वातास्समादायब्रह्मानंदमुपाययौ ॥७९॥ तयोश्चासीन्महद्युद्धंनरनारायणांशायोः ॥ कृष्णांशस्तत्रवलवान्नभोमार्गेणतंप्रति ॥ ८० ॥ रथस्थंचसमागम्यमोहयासोऽसिना ॥ तदातुमूर्छितेतस्मिन्मोचयित्वाचतान्मुदा॥८१॥योगसैिन्यान्वितोयुद्धात्पलायनपरोऽभवत् ॥ पराजितेयोगिसैन्येब्रह्मानंदोमहावली॥८२॥ योषितस्ताः समादायस्वगेहाथदधौमनः ॥ महीराजस्तुसंप्राप्तोमहीपत्यनुमोदितः ॥ ८३ ॥ रुरोधसर्वतोनारी शिवदत्तवरोबली ॥ नृहरश्चाभयंशूरंमर्दनथैवरूपणम् ॥ ८४ ॥ मद्वैसरदनोब्रह्मानंदंचतारकः ॥ चामुंडः कामसेनंचधनुर्युद्धमचीकरत् ॥ ८५ ॥ तदाभयोमहावीरोधुन्वंतंतृहरिपुम् ॥ छित्वाधनुस्तमागत्यवङ्गयुद्धमचकिरत् ॥ ८६ ॥ नृहरः खङ्गरहितस्सत्वायुद्धपराङ्मुखः ॥ तमाहवचनंकुद्धोऽभयोयुद्धार्थमुद्यतः॥ ८७ ॥ भवान्वैमातृष्वस्रीयोमीराजस्यचात्मजः॥ क्षत्रियाणांपरंधर्मकथंसंहर्तुमिच्छति ॥८॥ इतिश्रुत्वातुनृहरोगृहीत्वापरिघंरुषा ॥ जघानतंचशिरसिहतः स्वर्गमाययौ ॥ ८९ ॥ सचवैकृतवर्माशोविलीनः कृतवर्मणि । मदनंगोपजातंचहवासरदनोवली॥९०॥ जयशब्दूंचकारोवैपुनर्हवरिपोर्वलम् ॥ उतरांशश्चाज्ञेयोमदनश्चोत्तरेलयः ॥ ९१ ॥