पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपणश्चसमागत्यमूर्छयित्वाचमर्दनम् ॥ पुनस्सरदनंप्राप्यखङ्गयुद्धंचकारह ॥ ९२ ॥ ब्रह्मानंदञ्चवलवान्सबद्धातारकरुपा ॥ महीराजान्तमागम्यधनुर्यदूंचकारह ॥ ९३॥ नृहरंणजिग्राप्स्व भलेनतदारुषा ॥ जघानसमरक्षाघीमहीराजसुतंशुभम् ॥ ९४ ॥ वैदुश्शासनांशश्चमृतस्तस्मिन्समागतः ॥ संहतेनृहरेवंधौमर्दनकोघृतत्परः ॥ ९९ ॥ स्वशरैस्ताडयामासात्यकेरंशमुत्तमम्। छित्वातात्रणजेच्छूरस्सवैपरिमलोद्रवः ॥९६॥ स्वभछेनशिरः कायंमर्दनस्यसचाहरत् ॥ मृतेऽस्मिन्मेर्दनेवीरेतदासरदनोवली ॥ ९७ ॥ ताडयामासतंवीरंस्वभछेनैववक्षसि ॥ महत्कष्टमुपागम्यरणजिन्मलनोद्भवः ॥ ९८ ॥ स्वखङ्गनशिरः कायादपाहरतवैरिणः ॥ त्रिबंधौनिहतेयुद्धेतारकः क्रोधमूर्छितः ॥९॥ रथस्थश्वरथस्थंचताडयामासवैशरम् ॥छित्त्वावाणंचरणजितथैवचरिपोर्द्धनुः ॥ १० ॥ त्रिशरैस्ताडयामासकर्णाशतारकंट्टदि ॥ अमर्षवशमापन्नोयथार्दूडैर्भुजंगमः ॥ १०१ ॥ ध्यात्वाचशंकरदेवैविपधौतंशातंपुनः ॥ संधायतर्जयेत्वाचशत्रुकंठमताडयत् ॥ १०२॥ तेनवाणेनरणजित्यक्त्वादेहंदिवंगतः॥ हतेतस्मिन्महावीर्येब्रह्मानंदश्चदुखितः ॥१०३॥ महीराजभयाद्रह्मापुरस्कृस्यचयोषितः।। संध्याकालेतुसंप्राप्तभाद्रकृष्णाष्टमीदिने ॥ १०४ ॥ कपाटंसुदृढंकृत्वासैन्यैःपष्टिसहस्रकैः॥ साईंगेहमुपागम्यशारदांशरणंययौ ॥१०५॥ महाराजस्तुबलवान्पुत्रशोकेनदुःखितः ॥ संकल्पंकृतवान्पेरंशृण्वतांसर्वभूभृताम्॥१०६ ॥ श्रश्रियाख्यपुरम्यथाशून्यंमयाकृतम्। तथामहावतीसुर्वाक्रानंदूदिभिस्सह ॥ १०७ ॥ क्षयंयास्यतिमद्भणैःसर्वेतेचद्रवंशिनः । इत्युक्त्वाधुंधुकारंवैचाह्वयामासभूपतिः॥१०८पंचलक्षवलैस्सार्द्धशीघ्रमागम्यतांयि ॥इतिश्रुत्वाधुकारोगत्वाशीघ्रचदेहलीम्॥१०९॥ उषित्वासप्तदिवसंयुद्धभूमिमुपागमत् ॥ तदाष्टलक्षसहितोमहीराजोमहावलः ॥ तारकेणचसंयुक्तोयुद्धायसमुपाययौ ॥ १० ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेषशिोऽध्यायः ॥२६॥॥ ४॥ सूतउवाच ॥ सप्तविंशाब्द्केप्राकृष्णांशेसर्वमंगले ॥ भाद्रकृष्णदशम्यांचमलनाशोककातरा ॥ १ ॥ जननायकमाहूयवचनंप्रादुखिता। अयेकच्छपदेशीयगौतमान्वयसंभव ॥ २ ॥ हरिनागरमारुह्यकान्यकुब्जंत्रजाधुना ॥ पुत्रमाहाद्माहूयसानुजंमप्रियंकरम् ॥ ३ ॥