पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२॥ स्थापयामासभैरवीशत्रुनाशिनीः ॥ तयोश्चासीन्महद्युद्धंशातीरणसंस्थयोः ॥ ५५ ॥ प्रहरान्तेचतत्सैन्यंदृष्टाशूरपराजितम् | रक्तवीजःसमागम्यगजस्थस्त्वरितोवली ॥ ५६॥ स्वबाणैस्ताडयामाससैन्यंतालनपालितम् ॥ केचिच्छूराहतायुद्धेकेचित्तत्रपराजिताः |॥ ५७ ॥ दुवुर्भयभीताश्चचामुंडेनचपीडिताः ॥ प्रभग्रंस्वलंदृवातालनःपरिघायुधः ॥ ५८ ॥ जघानतेनसगजंचामुंडोभूमि मागतः॥ खङ्गयुद्धपरोवीरस्तालनंपरिघायुधम् ॥ ६९ ॥ पराजित्ययौपश्चाच्छत्रुसैन्यक्षयंकरः॥ लक्षणस्त्वरितोगत्वास्वभूलेनचतंरि पुम् ॥ ६० ॥ भुजयोस्ताडयामासतदातेबहुधाऽभवन् ॥ सहरक्तबीजाश्चखङ्गशक्त्वृष्टिपाणयः ॥ ६१ ॥ तिष्ठतिष्ठतिभाषन्तः । क्षत्रियान्युद्धदुर्मदान् ॥ आहादाद्याश्वतेशूरारक्तबीजभयातुराः ॥ ६२ ॥ त्यक्त्वायुछंययुस्सर्वेब्रह्मानंदंहावलम् ॥ ब्रह्मानंदस्तु। तान्दृष्टागवास्वपितरंप्रतेि ॥ ६३॥ वृत्तांतंकथयामासलक्षणागमनंमुने ॥ श्रुत्वापिरमलेोराजाप्रेमविव्हलगढूः ॥ ६४ ॥ आहा दार्थमागम्यरुरोद्भृशमातुरः ॥ तदातुदेवकीदेवीनृपतिप्रेमतत्परम् ॥ ६५ ॥ उवाचसुमुखीदीनावयेतेभक्तितत्परः ॥ भवता संपरित्यक्ताविचरामोऽन्यभूपतिम् ॥ ६६ ॥ क्षमस्वममदौरात्म्यंपूर्वजन्मविपाकजम् ॥ इतिश्रुत्वाचनृपतिःपरमानंदनिर्भरः ॥६७ ॥ मंत्रिणश्चाधिकारंचरामांशायदौमुदा॥ स्वकीयंलक्षसैन्यंचतत्पतिश्चोद्यकृतः॥ ६८॥ ततःपंचदिनान्तुमहीराजस्समागतः॥ रुरोध नगरींसर्वांचामुंडवलदर्पितः ॥६९॥ तयोश्चासीन्महद्युद्धमासमात्रंभयानकम् ॥ प्रभातेविमलेजातेकृष्णांशोळक्षसैन्यपः ॥७०॥ चामुं डान्तमुपागम्यसहस्वांगसंयुतम् ॥ चिच्छेद्चशिरस्तेषांचामुंडानांपृथक्पृथक् ॥७१॥ छिन्नेशिरतेिसलक्षवीरावभूर्विरे ॥ तदाते व्याकुलासैन्याश्चामुंडैस्तैःप्रपीडिताः॥७२॥ िवस्मितश्चैवकृष्णांशोभयभीतस्तदागुने॥ तुष्टावशारदादेवींसर्वमंगलकारिणीम् ॥७३॥ |कृष्णांशउवाच॥ नमस्तेशारदातलोकनिवानि। त्यातमिदंशिब्दमा िनरंतम्॥७४॥ रक्तवीजविनाशायचामुंडा।