पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साहीरतवास्येतुस्थितागुटिकाशुभा। देहिमेकृपयावरजीवयिष्यतितेतया ॥ ३६ ॥इत्युक्तस्तुतयावीरोददौतस्यैचतद्वसु ॥ तदा प्रसन्नासाधूतकृत्वाशुक्मर्यवपुः ॥ ३७॥ पंजरस्थमुपादायकृष्णांशंकामविह्वला ॥ वाहीकदेशमागम्यसारट्टनगरंशुभम् ॥३८॥ उवा चस्वयंगेहेकृत्वादिव्यमयंवपुः ॥ निशीथेसमनुप्राप्तकृत्वातंनररूपि पेणम् ॥ ३९ ॥ आलिलेिंगहिकामाताकृष्णांशंधर्मकोविदम्।। दृष्टातां सतथाभूतांकृष्णांशोजगविकाम्॥ ४०lतुष्टावमनसाधीरोरात्रिसूतेनूनमधीः॥ तदासास्वेडिनीभूत्वात्यक्त्वाकृष्णांशमुत्तमम् ॥ ४१ ॥ पुनःशुकमयंकृत्वाििचणीवृक्षमारुहत् ॥ तदास्वर्णवतीदेवीोषितावष्णुमायया ॥ ४२ ॥ कृत्वाश्योम रूपंतप्रगत्वामुदान्विता। ददर्शशुकभूतंचकृष्णांशंयोगतत्परम् ॥ ४३॥ एतस्मिन्नेतरेवेश्यापुनःकृत्वाशुभंवपुः ॥ नरभूतंचकृष्णांशंवचनंप्राहनम्रधीः ॥ ४४ ॥ अयेप्राणप्रियस्वामिन्भजमांकामविव्हलाम् ॥ त्राहिमांरतिदानेनधर्मज्ञोभिवान्सदा॥ ४५ ॥इत्युक्तस्तुतामाहवचनंथूणुशोभने । आर्य बर्मस्थितोहँदैवेदमार्गपरायणः ॥ ४६॥विवाहितांशुभांनारींयोभजेतऋतौनहि ॥ सपापीनरकंयातितिय्र्यग्योनिमयंस्मृतम् ॥ ४७ ॥ अतःपरस्त्रियाभोगंज्ञेयैवैनिरयप्रदम् ॥ इतिश्रुत्वातुसाग्राहविश्वामित्रेणधीमता ॥ ४८॥ श्रृंगेणाचमहाप्राज्ञवेश्यासंगकृतपुरा ॥ नकोऽ पिनरकंप्राप्तस्तस्मान्मांभजकामिनीम्॥४९॥पुनश्चाहसकृष्णांशकृतंपापंतपोबलात्।ताभ्यांचमुनियुग्माभ्यामसमर्थोसिांप्रतम् ॥५० ।। अगपुरुषस्यस्रीमैथुनेचविशेषतः॥ अहूमार्यश्चभवतीवेश्याचहूभगिनी॥५१॥ ऋचिाब्दश्चपूर्वास्याजातोऋाजस्सनातनःायोगजश्चै |वयःाब्दोदक्षिणास्याद्यजुर्भवः ॥ ५२॥ तद्वितान्तश्चयाब्दा:पश्चिमास्याचसामजः॥ छंदोभूताश्चयेशाब्दास्तेसवेंब्राह्मणप्रियः ॥ ५३॥ केवलेोवर्णमात्रश्चसशब्दोऽथर्वजःस्मृतः॥पंचमास्यावयेजाताःाब्दा शब्दासंसारकाणिः ॥५४॥ तेसर्वप्राकृताज्ञेयाश्चतुर्लक्षाविभेदिनः॥हित्वा तान्योहिशुद्धात्माचतुर्वेदपरायणः॥५॥सवैभवाटत्यक्तापद्गच्छत्यनामयम् ॥ नवदेद्यावनीभाषांप्राणैःकंठगतैरपि।॥५६॥ गजैरापी व्यमानोऽपिनगच्छेनैनमंदिरम् ॥ इत्येवंस्मृतिवाक्यानिमुनिनापठितानिवै ॥ ५७॥ कथंत्याज्योमयाधर्मस्सर्वलोकसुखप्रदः॥इतिश्रुत्वा तुसावेश्याम्लेच्छायाश्चांशसंभवा॥५८॥शोभनानामरंभोरूर्महा क्रोधमुपाययौ॥वेतसैस्ताडयित्वातंपुनकृत्वाशुकंस्वयम्॥५९॥नढ़ौभो