पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एवंचमुनिशार्दूलचतुर्मास्यभवद्रणः ॥८३॥ वैशाखेमासिसंप्राप्ततेवीरागेहमाययुः ॥ इतितेकथितंविप्रचान्यकिश्रोतुमिच्छसि ॥ ८४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेऽष्टाविंशोऽध्यायः ॥ २८ ॥ छ ॥ ॥ ऋषयऊचुः। किन्नरीनामयाकन्यात्वयाप्रोक्तामहामुने ॥ कुत्रस्थानेकथंजातातत्सर्वकृपयावद ॥ १ ॥ सूतउवाच ॥ पुराचैत्ररथेदेशेनाना |जननिषेविते ॥ वसंतसमयेप्राप्तक्रीडंत्यत्रदिवौकसः ॥२॥ मंजुषोषाचस्वर्वेश्याशुकस्थानेसमागता ॥ दृष्टातंसुंदरंखालंमोहनायसमुद्यता १॥३॥गीतनृत्यादिरागांश्चकृत्वासाकामविह्वला। प्रांजलिंप्रणतावद्धापुनस्तुष्टावतंसुनिम् ॥४॥ तदाशुकस्तुभगवान्पयंस्तुतिमयंशुभम् ॥ श्रुत्वाप्रसन्नट्टद्योवरंब्रूहीतिसोऽब्रवीत् ॥ ५ ॥ सातुश्रुत्वाशुभंवाक्यंप्रोवाचक्षणयागिरा । पतिभवहेनाथशरणागतवत्सल ॥ ६॥ इतिश्रुत्वातुवचनंतथाकृत्वातयासह ॥ सरेमेमुनिशार्दूलःशुकविज्ञानकोविदः ॥ ७॥ तयोस्सकाशात्संजज्ञेमुनिर्नामसुतोऽनयोः॥ तपश्चकारवलवान्द्वादशाब्दंप्रयत्नतः॥८॥ तस्मैदौतूदापत्नीस्वर्णदेवस्यवसुताम् ॥ कुबेरोरुद्रसहितःसमुनिस्तुमुदावितः ॥९॥ तयोरेभेप्रसन्नात्मातयोर्जातासुतोत्तमा ॥ किन्नरीनामविख्याताहिमतुंगेसमुद्रवा ॥ १० ॥ तपश्चचारसादेवीरूपयौवनशालिनी ॥ तदाप्रसन्नेोभगवाञ्छंकरोलेोकशंकरः ॥ ११ ॥ मकरंदायधीरायद्दौतांरुचिराननाम् ॥ मुनिस्तुशंकरंप्राहदेवदेवनमोऽस्तुते ॥ १२ ॥ मत्सुतायैवरदेहेिराष्ट्रवर्धनमुत्तमम् ॥ इतिश्रुत्वाशिवःप्राह गुरुंडान्तेचभूतले ॥ १३ ॥ मध्यदेशेचतेराष्ट्रभविष्यतिसुखप्रदम् ॥ त्रिंशताब्दप्रमाणेनतत्पश्चात्क्षयमेष्यति ॥१४॥ इतिश्रुत्वातुसमुनिहिंमतुंगनिवासकः ॥ मकरंदेनसहितस्तत्रवासमकारयत् ॥ १५॥ इतितेकथितविप्रपुनःश्रृणुकथांशुभाम् ॥ ऊनत्रिंशाव्दकेप्राप्तकृष्णांशेरणकारणम् ॥ १६ ॥ नेत्रपालस्यनगरंनानाधातुविचित्रितम् ॥ मत्वान्यूनपतिर्बद्धोरुरोधनगरंशुभम् ॥ १७॥ सप्तलक्षयुतोराजाबौद्धसिंहोमहावलः ॥ त्रिलक्षवलसंयुतैस्सार्द्धयुद्धमचीकरत् ॥ १८॥ सप्ताहोरात्रमभवत्सेनायुद्धभयानकम् ॥ योगसिंहोभोगसिंहोविजयश्चमहावली ॥ १९ ॥ जघानशात्रवसेनांौद्धसिंहेनपालिताम् ॥|} एतस्मिन्नेतरेप्राप्ताः श्यामजापकदेशागाः ॥२०॥ बौद्रामायाविनस्सर्वेलोकमान्यप्रपूजकाः॥पुनर्जातंमहद्युद्धंमासमेकंतयोस्तदा॥२१॥