पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भg०||कान्तकारागृहमवाप्या ॥ इतिश्रुत्वावचोोरंब्रह्मानंदमहाबलः॥१२॥ सत्सरोग्ढ़मुत्सृज्यमहीराजमधावत ॥ दृष्टाभयातुरोराजा ७९॥|चामुंडान्तमुपूयो।॥४३॥ कार्टदृढमाच्छाद्यतत्राप्तमकारयत्।। ऋषयऊचुः। तासांकथंविवाहास्युस्तत्त्वंनोििवस्तरातू४४॥ |क्त्रत्यास्तामिंशाश्वदृक्षार्योगेनवत्वया।। सूतउवाच ॥ अंगदेशेमुनिश्रेष्टमायावर्मनृपोऽभवत्॥ ४५॥ तामसींपूजयित्वावेशक्तिसर्वा मोहिनीम् ॥ वर्मोत्तमंतयाद्र्त्तसर्वसत्त्वभयंकरम् ॥ ४६॥ गृहीत्वासतुभूपालप्रस्थितोऽभून्महीतले। प्रमदानामतत्पत्नीदशपुत्रानमूषु वत्।। ४७॥ कौखांशान्महाभागवर्षान्तेनाममेशृणु ॥ मतप्रमत्उन्मत्तमुमत्तोदुर्मदस्तथा ॥ ४८॥ दुर्मुखोदुर्धरोवाहुरथोवरथ क्रमात् । तेषांस्वसानुजाचासीत्सुनामामदिरेक्षणा ॥ ४९॥ तस्यावैसुंदरंरूपंमदाघूर्णितलोचनम्॥कितवोनामवेदैत्योद्दामोहमुपागतः। |॥ ५० ॥ मायावर्माणमागत्यवचनंप्राहनमधीः। यदित्वंमेस्वतनयदेहिकामातुरायच ॥ ५१॥ तर्हितेसकलंकार्यकरिष्यामिनसंशयः । |इतिश्रुत्वतदाभूपोद्ट्रौतस्मैस्वकन्यकाम् ॥५२॥ िकतवोगह्वरावासीरात्रौघोरेतमोवृते ॥ नृपगेहमुपागम्यबुभुजेस्मविह्वलः ॥५३ प्रातःकालेतुतांत्यक्त्वाकन्दरान्तमुपाययौ॥वर्मदेवमतेजातेतोराजामदातुः॥५४॥पुरोहितंसमाहूयलक्षद्रव्यसमन्वितम् ॥ महीराजा चदशकेसंप्राप्तत्रतत्रे ॥ तारकश्वविाहायवहुभूपोंऽगमानयत् ॥५७॥ मायावर्माचतंदृष्टातारकंभूपसंयुतम् ॥ वचनंग्राहवलात्राज जवचः शृणु ॥ ५८॥कितवोनाममेधावीदैत्यवंशायशास्करः ॥ तेनमेपीडितावालारात्रौघोरतमोवृते ॥५९॥ हताभूपकुमाराश्वमत्सुतार्थ |जहि ॥६१ ॥इतिश्रुत्वामहीराजस्सर्वसेंन्यसमन्वितः॥कितवचसमाहूयमहद्युद्धमचीकरत् ॥६२॥कितवस्तुमायावीजवासर्वान्महा |बलान् । तारकंचसमाहृत्यगुहायांसमुपागमत् ॥६३॥ तारकश्चतद्दुःसीध्यावाशंकरमुत्तमम् ॥ पाषाणभूतमगमन्महादेवप्रसादतः। |॥६४॥एतस्मिनंतरप्राप्तामहावर्तीनिवासिनः॥ क्षत्रियादशसाहाकृष्णांशाश्वपालिताः ॥६५॥ महीराजस्तुतान्दृष्टावलखानम|{ ।