पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घोरतमंवाक्यंश्रुत्वासवेंशुचान्विताः॥धिग्भूपचिमलनांताभ्यांनोपातितःसखा ॥ ७॥ इत्युक्त्वोचैश्चरुरुदुकृष्णांशाद्यामहावलाः ॥ पाणिप्रेषयामासुःस्वकीयान्भूपतीन्प्रति ॥८॥ क्रोधयुक्तातदावेलालिखित्वापत्रमुल्वणम् ॥ महीराजायसंप्रेष्यमलनागेहमागमत् ॥९॥ तत्पत्रंचमहीराजोवाचयित्वाविधानतः॥ज्ञात्वातत्कारणंसवैतच्छूणुष्वविशांपते ॥ १० ॥ चिन्ताकलेवरंप्राप्यसुखनिद्रव्यनाशयत् ॥ आहूयभूपतीन्सर्वान्योयुदोन्मुखोऽभवत् ॥ ११॥ चतुर्विशतिलझैश्वशूरैर्भूपसमन्वितैः ॥ कुरुक्षेत्रंययौशीत्रंधृतराष्ट्रांशसंभवः ॥ १२॥ तथापरिमलोभूपोलक्षषोडशासैन्यपः॥ द्वपदांशोययौशीघंवेलयास्वकुलैसह ॥१३॥ स्यमन्तपंचकेतथिंशिविराणिचकारह ॥ ब्रह्मा नंदस्थितोयत्रसमाधिध्यानतत्परः ॥ १४ ॥ गंगाकूलेचतेसर्वेकौरवांशामहावलाः ॥ शिविराणिविचित्राणिचकुस्तेविजयैषिणः ॥ १५ ॥ कृत्वातेकार्तिकीस्नानंदत्वादानान्यनेकशः । मार्गकृष्णद्वितीयायांयुद्धभूमिपाययुः ॥ १६। विष्वक्सेनीयभूपालोलहरस्तऋचागतः। कौरवांशाश्वतत्पुत्राषोडशैवमावलाः॥ १७॥ पूर्वजून्मनियामतन्नामाश्रिताह। दुस्सहोदुझालचैवजलसंधसमसहः ॥ १८॥ दिस्तथानुर्विद्श्वसुवाहुर्दष्धर्षणः॥ दुर्मर्षणश्चदुष्कर्ण:सोमकीर्तिरतूद्रः ॥ १९॥ शलसत्वोविवित्सुश्चक्रमाज्ज्ञेयामहाबलाः ॥ तोम रान्वयभूपालोवाहीकपतिरागतः ॥२०॥त्रिलक्षेश्चतथासैन्यैःसप्तपुत्रैश्वभूपतिः ॥ चित्रेोपचित्रौचित्राक्षश्चारुश्चित्र:शरासनः ॥२१॥ सुलो| चनःसवर्णश्चपूर्वजन्मनिकौरवाः ॥ तेषागंशाःक्रमाज्जाताअभिनंदनदेहजाः॥ २२॥ महानंदश्चनंदश्वपरानंदोपनंदकौ ॥ सुनंदश्वसुरानंदः नंदकौरवांशकः॥२३॥ नृपःपरिहरवंशीयोमायावर्मामहावली ॥ सैन्यलक्ष्युतप्राप्तोदृशपुत्रसमन्वितः॥२४॥ दुर्मदोदुर्विगाहश्चनंद श्वविकटाननः॥चित्रवर्मासुवर्माचसुदुर्मोचनएवच ॥२५॥ ऊर्णनाभसुनाभश्चोपनंदथकौरवाः॥ तेषामंशाकमाजातासुतागपतेस्मृ| ताः॥२६॥ मत्प्रमत्तउन्मत्तःसुमत्तोदुर्मदस्तथा।। दुर्मुखोदुईरोवायुसुरथोविरथकमात्॥२७॥ शुष्ठवंशीयभूपालोमूलवर्मासमागतः । लक्षसेन्यैश्चवलवादशपुत्रसमिन्वतः॥२८॥ अयोवाहुर्महावाहुश्चित्रांगचित्रकुंडलः॥ िचत्रायुधोनिपंगीचपाशवृिंदारकस्तथा॥२९॥ दृढवर्मादृढक्षत्रःपूर्वजन्मनिकौरवाः ॥ तेषामंशामहींजातागृहेतेमूलवर्मणः ॥ ३० ॥ बलश्चप्रबलश्चैवसुबलोवलवान्बली ॥ सुसू;