पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|कृष्णांशेनसमन्वितः ॥ जयन्तेनचवैवीरोलक्षसैन्यान्वितोवली ॥५६॥ जगन्नायकएापेिशूरायुतसमन्वितः ॥ संप्राप्तोभगदत्तांशोगौतमा ुन्वयसंभवः ॥५७॥ अन्येचक्षुद्रभूपाश्चसहस्राब्या:पृथक्पृथक् ॥ कुरुक्षेत्रंपरंस्थानंसंययुर्मदविह्वलाः॥ ५८॥ मूलवर्माचनृपतिःसपुत्रोल क्षसैन्यपः॥ नृपंपरिमलंप्राप्यसंयुक्तोदेहलीपतिः॥९॥ कैकयोलक्षसेनाब्यसपुत्रोनृपतिस्वयम् ॥ नृपंपरिमलंआप्यसयुद्धार्थमुपस्थितः ॥ ६० ॥नेत्रसिंहश्चनृपतिःसवीरोलक्षसैन्यपः ॥ मयूरध्वजएवापिलक्षपाशिवंशिनम् ॥६१॥ वीरसेनश्चलक्षाढ्यःसपुत्रश्चंद्रिपक्षगः॥ लक्ष [[णःसप्तलक्षायोयुद्धार्थसमुपस्थितः ॥६२॥ आहादोलक्षसैन्याव्यःपक्षगर्श्वद्रवंशिनः ॥ त्रिलक्षसंयुतोराजाचंद्रवंशोरणोन्मुखः ॥ ६३ ॥ एवंषोडशलक्षाव्यस्थितःपरिमलोरणे ॥ लहरोभूपतिश्रेष्ठोलक्षपुत्रसंयुतः॥६४॥ महीराजसुपागम्ययुद्धार्थसमुपस्थितः ॥ अभिनंदन एवापसृपुत्रोलक्षसैन्यपः ॥६॥ मायावर्माचुपतिःसपुत्रोलक्षसैन्यपः । नागवर्मासमायातःसपुत्रलक्षसैन्यपः॥६६॥ मद्रकेशुःसपुत्रश्च लक्षसैन्योरणोन्मुखः॥ पूर्णामलासपुत्रश्चलक्षपञ्चैवपक्षगः ॥६७॥ मंकणकिंनरोनामसपुत्रस्तत्रसंस्थितः ॥ गजराजःसमायातोमहीराजं हिलक्षपः ॥६८॥ धुंधुकारःसमायातःपंचलक्षपतिःस्वयम् ॥ पुत्रःकृष्णकुमारस्यभगदत्तःसमागतः ॥६९॥ त्रिलक्षवलसंयुक्तोमहीराजं। महीपतिम् ॥ दलवाहनपुत्रश्चदेशागोपालसंस्थितः॥७० ॥ अंगदस्तत्रसंप्राप्तसायुतोदेवकीप्रियः ॥ महीराजमुपागम्ययुद्धार्थसमुपस्थित ॥ ७१ ॥ कलिंगश्चनृपःप्राप्तत्रिकोणश्चतथैवच ॥ श्रीपतिश्चतथाराजाश्रीतारश्चतथागतः ॥७२॥ मुकुंदश्सुकेतुश्चरुहिलोगुहिलस्तथा । इन्दुवारश्चक्लवाञ्जयंतश्चतथाविधः ॥ ७३ ॥ सर्वेदशसहस्राब्यामहीराजमुपस्थिताः ॥ महीराजस्यपक्षेतुसहस्रक्षुद्रभूमिपः ॥ ७४ ॥ तेतुसाहस्रसेनाठवामीराजमुपस्थिताः ॥ तेषांमध्येचवैभूपाद्विशतान्देहलींप्रति ॥ ७५ ॥ ससैन्यान्प्रेषयामासराष्ट्ररक्षणहेतवे ॥ एवंसदेहलीराजाचतुर्विशतिलक्षपः ॥७६॥ युद्धमष्टादशाहानिसंजातंसर्वसंक्षयम् ॥ शृणुयुद्धकथांरम्यांभृगुवर्थसुविस्तरात् ॥ ७७ ॥ मार्गकृष्णद्वितीयायांमहीराजोमहाबलः ॥ आहूयलहरंभूपंवचनंग्राहिनिर्भयः ॥ ७८ ॥ भवान्सपुत्रसेनाढचेोधुकारेणक्षितः ॥ चामुंडेनयुतोयुद्वेगंतुमर्हतिसत्तम ॥ ७९ ॥ इतिश्रुत्वायौशीग्रंकुरुक्षेत्रेमहारणे । तदापरिमलोराजामयूरध्वजमेवद्देि ॥ ८० ।