पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सदा॥१४॥ तेषामार्यसमूहानांदेव्याश्चवरदानतः॥वृद्धिर्भवतिबहुलाचतुष्कोटिनरात्रियः॥१५॥तेषांपुत्राश्चपौत्राश्चतपःकाश्यपोमुनिः॥ विंशोत्तरशतंवर्षतस्यराज्यंप्रकीर्तितूम्॥१६॥ राज्यपुत्राख्यदेशेचशूद्रश्चाष्टसहस्रकाः॥ तेषांभूपश्चार्यपृथुस्तूस्माजातस्मागधः ॥१७॥|| अ. है|मागधंनामतत्पुत्रमभिषिच्य मुनिः॥ इतिश्रुत्वाभृगुश्रेष्ठःशौनकोहर्षमागतः ॥ १८॥ सूतंपौराणिकंनत्वाविष्णुध्यानपरोऽभवत्। पुन|} श्रत्वरिवर्षन्तेोधितामुनयस्तथा।॥९॥ िनत्यनैमित्तिकंकृत्वापप्रच्छुरिद्माद्रात्॥ लीमहर्षणमेकेिराजानश्चमागधात्॥२२॥ कलौ । राज्यंकृतयैस्तुव्यासशिष्यवद्स्वनः।।सूतउवाच॥मागोमागधेदेशेप्राप्तवान्काइयपात्मजः॥२१॥पेतृराज्यंस्मृतंतेनत्वार्यदेशःपृथक्कृ तः॥पांचालायूर्वतोदेशेोमागधपरिकीर्तत:२२॥आप्रेय्यांचुकालंगश्चतथावन्तस्तुक्षिणे॥आनर्तदेशोंनत्यसिंधुदेशस्तुपश्चिमे॥२३॥ वायव्यकैिकयोंदेशोमद्रदेशस्तथोत्तरे॥ईशानेचैवकोणिन्दश्चार्यदेशश्चतत्कृतः ॥२४॥देशानामातस्यसुतामगधस्यमहात्मनः ॥ तेभ्योंशाने प्रदत्तानितत्पश्चात्क्रतुमुद्वहन्॥२५॥बूलभूद्रस्तदातुष्टोयज्ञभावेनभावितःशिशुनागकताजातोवलभद्रांसंभवः॥२६॥३शतवर्षकृतंराज्यं काकवर्मासुतोऽभवेत् ॥ तद्राज्यंनवतिवर्षक्षेमधर्मातोऽभवत् ॥२७॥ अशीतिवर्षराज्यंतत्क्षेत्रौजास्तत्सुतोऽभवत् ॥ दशाहीनंकृतंराज्यं वेदमिश्रस्ततोऽभवत् ॥२८॥ दशाहीनंकृतंराज्यंततोऽजातीरपुस्सुतः ॥ दशाहीनंकृतंराज्यंदर्भकस्तनयोऽभवत् ॥ २९ ॥ दशाहीनंकृतं राज्यमुद्याश्वस्ततोऽभवत् ॥ दशाहीनंकृतंराज्यंनंदवर्धनएतत् ॥ ३० ॥ दशाहीनंकृतंराज्यंतस्मात्रंट्सुतोऽभवत् ॥ पितुस्तुल्यंकृतं राज्यंशूद्रीगर्भसमुद्भवः ॥ ३१ ॥ नन्दाजात अनन्दश्चदशवर्षकृतंपदम् ॥ तस्माजातपरानन्दपतुस्तुल्यंकृतंपदम् ॥३२॥ तस्माज्जा तस्समानंदोविंशद्वर्षकृतंपदम् ॥ तस्माजातप्रियानंदपितुस्तुल्यंकृतंपदम् ॥ ३३ ॥ देवानंदस्तस्यसुतपितुस्तुल्यंकृतंपद्म् ॥ यज्ञ; भंगःसुतस्तस्मात्पितुरकृतंपदम् ॥ ३४ ॥ मौर्यानंदस्तस्यसुतःपितुस्तुल्यंकृतंपदम् ॥ महानन्दस्ततोजातपितुस्तुल्यंकृतंपदम् ॥ न्हरिः॥ दशवर्षकृतंराज्यंतस्माच्छाक्यमुनिःस्मृतः ॥ ३७ ॥विंशद्वर्षकृतंराज्यंतस्माच्छुद्धोदनोऽभवत् ॥ त्रिंशद्वर्षकृतंराज्यंशाक्य प्र०५