पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकाकीशिविरंप्राप्तोहस्तिन्युपरिसंस्थितः ॥८५॥ भगदतेहतेतस्मिन्सराजाक्रोधमूर्छितः ॥ स्वकीयान्सर्वभूपांश्चचामुंडेनसमन्वितान्। ॥१८६॥ प्रेषयामासयुद्धायमार्गेचप्रतिपद्दिने ॥ अंगदश्चकलिंगश्चत्रिकोणश्रीपतिस्तथा॥१८७॥श्रीतारश्चमुकुंदश्रुहिलोगुलिस्तथा । सुकेतुर्नवभृपास्तेनवायुतबलैर्युताः ॥ १८ ॥ वाद्यानेिवाद्यामासुस्तस्मिन्युद्धमहोत्सवे ॥ दृष्टातॉलक्षणोवीरोराजभिश्चस्वकीयकैः ॥ |॥ १८९॥ साजगामयुद्धायतथाव्यूह्यायुधद्विपून् ॥ रुद्रवर्माचनृपतिश्शूरैर्दशसहस्रकैः॥ १९० ॥ अंगदैवैरिणंमत्वातेनसार्द्धमयुध्यत ॥|| कालीवर्माऽयुतैस्सार्धकालेंगंग्रत्ययुध्यत॥१९१वीरिसंहोयुतैस्साईकिोणंप्रत्ययुध्यत । ततोगुजप्रीश्वश्रपसिोऽयुतैस्सह॥१९२॥ नृपःसूर्योधरोवीरोऽयुताढयोवलवात्रणे॥ श्रीतारंनृपमासाद्यमहद्युद्धमचकिरत् ॥१९३॥ वामनोयुतसंयुक्तोमुकुंदंप्रतिसागमत् ॥ गंगाि हश्चवलवान्महिलंप्रतिसायुतः॥१९४॥ लछसिंहोयुतैस्ाहिलंप्रतिसोऽगमत्॥त्रिशतातितोभूपाःसहस्राढ्यःपृथक्पृथक्॥ १९ ॥ क्षुद्रभूपाक्षुद्रभूपत्रिशतांश्चसमाययुः॥ अन्योन्येनहताःसर्वेकृत्वायुर्द्धभयानकम् ॥ १९६ ॥ चामुंडस्तुतदादृष्टामृतकान्सर्वभूपतीन् । लक्षणान्तमुपागम्यमहद्युद्धंचकार । १९७॥ लक्षणोरक्तवीर्जतंज्ञात्वाब्राष्ट्रणमतम् । वैष्णवातदातस्मैनदीतेनपीडितः॥१९८॥ सायंकालेतुसंप्राप्तलक्षणोस्तिनस्थितः॥ एकाकीशिविरंप्राप्तश्चामुंडनृपमाययौ।॥१९॥द्वितीयायांभातेचकृष्णांशोदेवसंयुतः॥ शूरैर्दै त्यनृपान्सर्वान्ससैन्यौवलवत्तरौ ॥ तेषामनुस्थितौयुद्धेतत्रजातोपहारणः॥२०२॥ याममात्रेणतौवीरौहत्वासर्वमहीपतीन् ॥ लक्षसैन्यस्त थाहत्वासंस्थितौश्रमकर्षितौ।॥ २०३॥चामुंडस्तारकोधूर्तसंप्राप्तौछिद्रदानौ ॥ ताभ्यांश्रमान्विताभ्यांचचक्रतुस्तौसमंरणम्॥२४॥ तेषांचियाममात्रेणसंबभूवमहात्रणः ॥ सायंकालेतुसंप्राप्तकृष्णांशश्चनिरायुधः॥२०५॥ तलप्रहारेणीरपुंमूर्छयामासवीर्यवान् ॥ एतस्मिन्नेत रवीरस्तारकोदेवसिंहकम् ॥२०६॥ हयंमनोरथंहत्वाशांखशाब्दमथाकरोत्। तच्छब्दात्सचामुंडस्त्यक्त्वामूर्छामहावली ॥२०७॥ कृष्णांशस्यशिरःकायादपहत्यचेवगवान् गृहीत्वातौचशिरसिमहीराजमुपाययौ॥२०८॥ महीराजस्तुतौटवापरमानंदनिर्भर ॥ त्वा