पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||ऽभवत्॥३६॥ िवदुखंडचराष्ट्रवैकृत्वाससुखितोऽभवत्। तेनराज्यपितुस्तुल्यंकृतवेदिामुने ॥३७॥ दुिपालस्यतनयोराजपालस्ततो प्र० ९॥| भवत्॥पिस्तुल्यकृतंराज्यंतस्माजातोमहीनर३८पितुस्तुल्यंकूतंराज्यंसोमवर्मानृपोऽभवत् पिस्तुल्यंकृतंराज्यकामवर्मासुतो भवत्॥३९॥पितुस्तुल्यंकृतंराज्यंभूमिपालस्ततोऽभवत्। भूसरस्तेनखनितंपुरंतत्रशुभंकृतम्॥४०॥पितुस्तुल्यंकृतंराज्यंगपूलस्ततोऽ भवत्॥भूमिपालस्तुनृपतिर्जित्वाभूपाननेकशः॥ ४१॥ीरसिंहस्ततोनाम्नाविख्यातोऽभून्महीतले। स्वराज्येरंगपालंसचाभिषिच्यवनंय) यौ॥४२॥तपकृत्वादिवंयातोदेवदेवप्रसादतः ॥ कल्पसिंहस्तोजातोरंगपालानृपोत्तमात् ॥४३॥ अनपत्यहिनृपातपितुस्तुल्यंकृतंपद म्॥एकदाजाह्नवीतोयेन्नानार्थमुदितोययौ ॥४४॥ दानंदत्वाद्विजातिभ्यश्कल्पक्षेत्रमवाप्तवान् ॥ पुण्यभूमिसमालोक्यशून्यभूतांस्थलीमपि |॥ ४५ ॥ नगरंकारयामासतत्रस्थानेमुदन्वितः ॥ कलापनगरंनामाप्रसिद्धमभवतुवेि ॥४६॥ तत्रराज्यंकूतनगंगाहिस्ततोऽभवत्। त्यब्दवपुर्भूत्वासोऽनपत्योरणंगतः ॥ ४७॥ त्यक्त्वाप्राणान्कुरुक्षेत्रस्वर्गलोकमवाप्तवान् ॥ समाप्तिमगमद्विप्रमरस्यकुलंशुभम् ॥४८॥ तदन्वयेचयेशेषाक्षत्रियास्तदनंतरम्।तन्नारीष्वमितोविप्रवभूववर्णसंकरः॥४९॥ वैश्यवृत्किराःसर्वेम्लेच्छतुल्यामहीतले ॥ इतेिकथितं विप्रकुलंदक्षिणभूपतेः॥५०॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेप्रमरवंशवर्णनोनाम प्रथमोऽध्यायः॥४॥ सूतउवाच। । यहनिर्महीपालोमध्यदेशेस्वकंपद्म्॥गृहीताब्रह्मरचितमजमेरमवायत्॥ अगस्य । }णोमाचलक्ष्मीस्तवमागतः ॥ तयाचनगरंम्यमजमेरमजंस्मृतम् ॥ २ ॥ दशवर्षकृतंराज्यंतोमरस्तत्सुतोऽभवत् ॥ पार्थिवैः। पूजयामासवर्षमामहेश्वरम् ॥३॥इंद्रप्रस्थंद्द्रौतस्मैसोनगरंशिवः ॥ तदन्वयेचयेजातास्तोमराःक्षत्रियास्मृताः ॥ ४॥ तोमरा वरजचैवचयहानिसुतःशुभः ॥ नामासामलदेवश्चाश्रितोऽभून्महीतले ॥ ५ ॥ सप्तवर्षकृतंराज्यंमहादेवस्ततोऽभवत् ॥ पितुस्तु ल्यंकृतंराज्यमजयश्चततोभवत् ॥ ६॥ पितुस्तुल्यंकृतंराज्यंवीरसिंहस्ततोऽभवत् ॥ शताब्दंकृतंराज्यंततोदुिसुरोऽभवत् ॥ ७॥ पितुरद्वैकृतंराज्यंमध्यदेशेमहात्मना ॥ तस्माचमिथुनंजातंवीरावीरविहातकः॥८॥विक्रमायद्दौवीरांपितावेदविधानतः ॥ स्वपुत्राः