पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०॥|सार्धमूर्यपूजनतत्परः ॥६॥ तत्पश्चाद्रातेवर्षेम्लेच्छयाकलिराययौ ॥ दृवातद्रातंवर्षलोकपालैश्चपालितम् ॥६॥ भयभीतस्त्व राविष्टोगंधर्वाणांयशास्करः ॥ सकलिःपूर्यमाराध्यसमाधिस्थोबभूवह ॥ ७ ॥ ततोवर्षशताब्दांतेसंतुष्टोरविरागतः ॥ सोशभिलॅकमा तप्यूमहावृष्टिमकारयत् ॥ ८ ॥ चतुर्वर्षसहस्राणिचतुर्वर्षशतानिच ॥ व्यतीतानमुनिश्रेष्ठचाद्यप्रभृतिसंलपे ॥ ९ ॥ संपतंभार तंवर्षाजातंसमन्ततः ॥ न्यूहाख्योयवनोनामतेनवेपूरितंजगत् ॥१०॥ सहस्राब्दकलोग्रामहेन्द्रोदेवराट्स्वयम् ॥ काश्यपंप्रेषयामासः ब्रह्मावर्तेमहोत्तमे ॥११॥ आर्यावतीदेवशक्तिस्तत्करंचाग्रहन्मुदा।। दशपुत्रान्समुत्पाद्यसद्विजोमिश्रमागमत् ॥ १२॥ मिश्रदेशोद्भवा म्लेच्छान्वशीकृत्यायुतंमुदा ॥ स्वदेशंपुनरागत्यशिष्यांस्तान्सचकारह ॥१३॥ नष्टायांसप्तपुर्याचब्रह्मावर्तमहोत्तमम् ॥ सरस्वतं दृष) द्वत्योर्मध्यगंतत्रचावसत् ॥१४॥ स्वपुत्रंशकुमाहूयद्विजश्रेष्ठतपोधनम् ॥ आज्ञाप्यरैवतंगतपसेतुपुनःस्वयम् ॥ १५॥ नवपुत्रस्तथा। शिष्यान्मनुधर्मसनातनम् ॥ श्रावयामासधर्मात्मासराजामनुधर्मगः ॥१६॥ शुछोपेिरैवतंप्राप्यसचिदानंदविग्रहम् ॥ वासुदेवंजगन्नार्थत पसासमतोषयत् ॥ १७॥ तदाग्रसन्नोभगवान्द्वारकानायकोवली ॥ करेगृहीत्वातंविग्रंसमुद्रान्तमुपाययौ ॥ १८॥ द्वारकांदर्शयामासांदे व्यशोभासमन्विताम् ॥ व्यतीतेद्विसहस्राब्देकिंचिजातेभृगूत्तम ॥ १९॥ अद्विारेणप्रययौसशुकृोऽर्बुदपर्वते ॥ जित्वाषौद्धाद्विजैसा धत्रिभिरन्यैश्वंधुभिः ॥ २० ॥ द्वारकांकारयामासहरेश्वकृपयातिः ॥ तत्रोष्यमुदितोराजाकृष्णध्यानपरोभवत् ॥ २१ ॥ पश्चिमेभार तेवर्षेदशाब्दकृतवान्पदम् ॥ नारायणस्यकृपयाविष्वक्सेनसुतोऽभवत् ॥२२॥ शिाद्ब्कृ तंराज्यंजयसेनस्ततोऽभवत् ॥त्रिंशद्ब्दं; १कृतंराज्यविसेनस्तस्यचात्मजः॥ २३ ॥ शतार्धाब्दंकृतंराज्यंमिथुनंतस्यचाभवत् ॥ प्रमोदोमोदसिंहश्चविक्रमायानजांसुताम् ॥२४ ॥ विसेनश्चढ़ौीत्याराष्ट्रपुत्रायचोत्तमम् ॥पितुस्तुल्यंकृतंराज्यंसिंधुवर्मासुतोऽभवत् ॥२५॥ सिंधुकूलकृतराष्ट्रत्यक्त्वातत्पतृकंपदम् ॥ सिंधुदेशस्तोनामाप्रसिद्धोभून्महीतले॥२६॥पितुस्तुल्यंकृतंराज्यंराज्ञाििसंधुधर्मिणा। िसंधुद्वीपस्तस्यसुतपितुस्तुल्यंकृतंपदम्॥२७॥ ))