पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११॥|दत्तांमनोहराम् ॥ पत्नीकंन्यामतींनामासमुद्राह्मरराजह ॥ ५३ ॥ तस्यांसप्तसुताजातामातृणांमंगलाकला ॥ शीतलापातकन्या अ० तथापुष्पवतीस्मृता॥१४॥ गोवर्धनीचदूिराकालीनामाप्रकीर्तिता।ब्राहीमाहेश्वरीचैवकौमारीवैष्णीतथा॥ ५९ ॥ वाराहीचतथे द्राणीचामुंडाक्रमतोऽभवन्। एकदाभूपतेःपत्नीतंतुनामृत्तिकाषटम् ॥ ५६ ॥ कूपेकृतवतीप्रेम्णायथापूर्वतथाद्यसा ॥ दशेबहुलाना नाभूषणभूषिताः॥६७॥ स्वयमेकैक्सनामनोग्लनिमुपाययौ। तदैवसघोभूमौनप्राप्तप्रवृत्तिकाम् ॥१८॥ट्टाकन्यामृतद्विी घटहीनागृहंययौ ॥ तदातुप्तकन्याश्चशिलाभूतागृहेस्थिताः ॥ ५९॥ श्रुत्वावेणुस्तदागत्यभत्सयित्वास्वकप्रियाम् ॥ ब्रह्मचर्यव्रतंत्यू क्त्वारमयामासयोषितम् ॥ ६० ॥ नृपाद्वैवीरमत्यांचयशोविग्रहआत्मजः ॥ बभूवबलवान्धमचार्यदेशपतिःस्वयम् ॥ ६१ ॥ विशद्वर्षे कृतंराज्यतेनराज्ञामहीतले। महीचंद्रस्तस्यसुतपितुस्तुल्यंकृतंपदम् ॥ ६२ ॥ चंद्रदेवस्तस्यसुतोराज्यंतेनपितुःसमम् ॥ कृतंतस्मा त्सुतोजातोमन्दपालोमहीपातः॥ ६३ ॥ तस्यभूपस्यसमयेसर्वेभूपाःसमंततः ॥ त्यक्त्वातंमंदपालंचतद्दत्तसंस्थितागृहे ॥६४॥ पितु रिद्वैकृतंराज्यंकुंभपालस्ततोऽभवत् ॥ राजनीयाचनगरीपिशाचविषयेस्थिता ॥ ६५ ॥ तत्पश्चिमहामोदोम्लेच्छपैशाचधर्मगः ॥ सजित्वावहुधादेशॉलुठयित्वाधनंबहु ॥६६॥ म्लेच्छधर्मकरःप्राप्तकुंभपालोयतस्थितः ॥ कुंभपालस्तुतंदृष्टाकलिनानिर्मितंनृप।॥६७॥ महामोदंसमागम्यप्रणनामसबुद्धिमान् ॥ तदाम्लेच्छपतिश्शूरोदत्वातस्मैधनंबहु ॥ ६८ ॥ राजनीयांचनगरींप्राप्तवान्मूर्तिखंडकः । विंशद्ब्दंकृतंराज्यंकुंभपालेनधीमता।॥६९॥ तत्पुत्रोदेवपालश्चानंगभूपस्यकन्यकाम् ॥ समुद्राह्यविधानेनचंद्रकांतियास ॥७० ॥ कान्यकुब्जगृहंप्राप्यजित्वाभूपाननेकशः॥ पितुस्तुल्यंकृतंराज्यंतस्योभौतनयौस्मृतौ ॥७१॥ जयचंद्रोरत्नभानुर्देिशंपूर्वीतथोत्तराम् ॥||॥ आर्यदेशस्यजित्वावैष्णवोराज्यमाप्तवान् ॥७२॥ रत्नभानोश्चतनयेोलक्षणोनामविश्रुतःकुरुक्षेत्रेरणंप्राप्यत्यक्त्वाप्राणान्दिवंगतः॥७३॥ समाप्तिमगमद्देशॉवैश्यपालस्यधीमतः॥ कुंभपालस्यशौकृस्यवैश्यानांरक्षकस्यच ॥७४॥विष्वक्सेनान्वयेजाताविष्वक्सेनानृपास्मृताः॥