पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ददुमनारथतस्मदुलभसुलभकृतम् । दशवर्षसहस्राणिांनजेरांनरुपद्रवः ॥ ४ पश्चात्कलेवरंत्यक्त्वापश्चात्सूर्योभूवसः लक्षाब्दमण्डलेतस्मिन्नधिकारःकृतस्ततः ॥ ५॥ ब्रह्मलोकंययेविप्रःसर्वदेवप्रसादतः ॥ अष्टवर्षसहस्राणिदिव्यानिपदमुत्तमम् ॥६॥ विलोक्यमंडलेप्राप्ततंसूयंजपपूजनेः ॥ इतिश्रुत्वlतुवचनमहंद्रसुरसंयुतः ॥७ ॥ आषाढेभास्करंदेवंपूजयामासनम्रधीः॥ आषाढपू र्णिमायांचसदेवोजगतीतले ॥८॥प्रत्यक्षमगमत्तत्रसुरानाहणुष्वतत् ॥ दावनेमहारम्येजनिष्यामिकलौभये ॥९॥ सद्विजःसूर्यरूप |श्चदेवकार्यकारष्यति। माधवस्यद्विजस्यैवतनयसभविष्यति ॥ १० ॥ मधुनीमहाभागोंवेमार्गपरायणः॥ ॥ मृतउवाच इत्युक्त्वाभगवान्सूर्योदेवकार्यार्थमुद्यतः ॥ ११ ॥ स्वांगातुतेजउत्पाद्यवृन्दावनमपेषयत् ॥ विमुखान्मधुरालापैर्वशीकृत्यसमन्तत । १२॥ तेभ्यश्ववैष्णवींशक्तिप्रददौभुक्तिमुक्तिदाम्। मध्वाचार्यइतिख्यात प्रसिद्धोऽभून्महीतले ॥ १३॥ ॥जीवउवाच॥ ॥ द्वापरे चद्विजश्रेष्टोमेघशर्मावभूवह। ज्ञानवान्मितमान्धर्मीवेदमार्गपरायणः ॥१४॥ कृषिकृत्यपरोनित्यंतद्वनैश्चदशांशकैः ॥ प्रत्यहंसकला न्देवानर्चयामासभक्तिमान् ॥ १६॥ एकदापंचवर्षाब्देशान्तनौचमहीपतौ। संप्राप्तस्य देशाअनावृष्टिर्बभूवह् ॥ १६॥ क्रोशामातिथे| है|काराजानंशरणंययूः॥१८॥ तदातूदुखितोराजामेघशर्माणमाह्वयत् । िद्वजश्रेष्टनमस्तुभ्यंगुरुर्भवमप्रियः॥ १९॥ अनावृष्टिर्यथान मारवेःस्वयम् ॥२१ ॥ जापयित्वासुमनसापूर्णिमायांतुतद्वती।। सूर्यमन्त्राहुतवह्नौतद्दशांशंहितद्विजेः ॥ २२॥ कारयित्वावधानेन कृतकृत्यःसुखीभव ॥ इतिश्रुत्वातथाकृत्वाभोजयामासवेद्गान्।। २३॥प्रसन्नस्तुतदासूर्यपर्जन्यात्मासमन्ततः॥भूमिमाच्छाद्यसदिां प्रभुवृष्टिमकारयत् ॥२४॥ शंतनुस्तुतदाराजासूर्यव्रतपरायणः। तद्रतेनमहापुण्योबभूवनृपसत्तमः ॥ २९ ॥ यंकरेणस्पृशतिवृष्टो भवतिवैयुवा। सूर्यदेवप्रभावेनमेषशर्मातथाह्यभूत् ॥२६॥ सवैपंचशतायुश्चनिर्जरोनिरुपद्रवः॥ त्यक्त्वाप्राणान्नविभूत्वासूर्यलोकमुपा