पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृजिरंचनगरंतत्रोष्यमुदितोभव ॥ ५१ ॥ इत्युक्त्वारक्षणंकृत्वातस्यविप्रस्यभास्करः ॥ कलिजेरचनगरेप्रेषयामासतंद्विजम् ॥५२॥ सपाद्शातवर्षचद्विजस्तत्रवसत्रविम् ॥ आराध्यपुत्रपत्नीकोविलोकमुपाययौ ॥ ५३ ॥ सवैभाद्रपदेमासिसृर्योभूत्वायुताब्दकम् । पश्चाद्वह्मपुरंप्राप्यपरमानंदमाप्तवान् ॥९४॥ इतेिकथितंविप्रयथाजीवस्तमब्रवीत् ॥ आगत्यभास्करोदेवपूर्णमायांतुभाद्रके॥९॥ अष्टविशेकलेौप्राप्तस्वयंजातःकालंजरे॥शिवदत्तस्यतनयविष्णुशर्मेतिविश्रुतः ॥ ५६ ॥ वेदशास्रकलाभिज्ञोवैष्णवोदेवपूजकः ॥ चतुर्वर्णान्नरान्विप्रसमाहूयहरेर्गुहे ॥५७॥ वचनंप्राहधर्मात्माविष्णुःसर्वेश्वरोहरि ॥ शृणुतत्कारणंशिष्यविश्वकारणकारकः॥ ५८ ॥ भगवान्सचिदानंदश्चतुर्विंशातत्ववान्॥ देवान्ससर्जलोकार्थेतस्मात्सर्वेश्वरोऽभवत् ॥ ५९ ॥ पूहिसकलान्देवान्पूजयित्वानरशुचिः॥ पश्चाचपूजयेद्विष्णुयथाभृत्यानृपंपुनः ॥६०॥इतिश्रुत्वातुतेसर्वेप्रशंस्यबहुधाहितम् ॥ विष्णुस्वामीतितंनामाकथाश्चकुश्चहर्षिताः ॥६१॥ इतितेकथितंविप्रविष्णुस्वामीयथाभवत् ॥ पुनःशृणुकथांरम्यांवृहस्पतिमुखेरिताम् ॥ ६२ ॥ जीवउवाच। पुराचैत्ररथेदेशेभगशर्माद्वि) जोऽभवत् ॥ स्वर्वेश्यामंजुघोषायांमुनिमेधाविनाभुवि ॥ ६३॥पितृमातृपरित्यक्तःसवालश्रद्धयन्वितः ॥ सूर्यमाराधयामासतपसाश तवार्षिकम् ॥ ६४ ॥ सूर्यमंडलमध्यस्थासावित्रीनामदेवता ॥ सर्वसूर्यस्यजननीकन्यातन्मण्डलस्य ॥ ६५ ॥ प्रसन्नातपसातस्य प्रादुर्भूतासनातनी ॥ आश्विनेमासिराजानंद्विजंचक्रेचमण्डले ॥ ६६ ॥ लक्षवर्षसहस्राणिमासिमासितथाश्विने ॥ प्रकाशंकृतवान्विप्रः पूजितोलोकवासिभिः ॥६७॥ तैसूर्यभजदेवेन्द्रसतेकार्यकरिष्यति ॥ इतिश्रुत्वाश्विनेमासिरर्विदेवपूजनात् ॥ ६८ ॥ प्रत्यक्षमगमत्तत्र) वचःासुरान्प्रति ॥ कान्यकुब्जेशुभेदशेवाणीभूषणइत्यहम् ॥ ६९ ॥ भवमिसत्यदेवस्यविप्रस्यतनयःशुभः ॥ ॥ सूतउवाच ॥ ॥ इत्युक्त्वाभगवान्सूर्योजातःकन्यपुरेशुभे॥७०॥जित्वापापंडिनविप्रान्मांसभक्षणतत्परान्॥छंदोग्रंथंस्वनाम्नावैकृतवान्दैवतप्रियः॥७१ ॥ मत्स्यमांसाशानाविप्रामृगमेषाजकाशनाः॥ एकीभूयसमागम्यचक्रुःशास्त्रार्थमुल्बणम् ॥ ७२ ॥ कलिनाधर्ममित्रेणरक्षितास्तद्विजातयः ॥ तंद्विजंचपराजित्यमत्स्यकेतुंचतद्वहे ॥ ७३ ॥ बलाचस्तंभनंचकुस्तदविष्णुप्रियोद्विजः ॥ वैष्णवशक्तिमागम्यस्वमुखान्मनिखादि