पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भg०||दृष्टासंस्कृतार्तायांदैत्यान्धर्मपरायणान्॥२६॥ौद्धरूपस्वयंजातकलोग्रामेभयानके। अजिनस्यद्विणस्यैवसुतोभूत्वाजनार्दन॥२७॥ १०५॥||वेद्धर्मपरान्विप्रान्मोहयामासवीर्यवान् ॥ निर्वेदाःकर्मरहितात्रिवर्णास्तामसान्तरे ॥ २८ ॥ षोडशेचकौप्राप्तवभूवुर्यज्ञवर्जिताः ॥ 8तदादैत्यारुपाविष्टास्सर्वोत्रिपुरवासिनः॥२९॥मनुजान्पीडयामासुनिर्यज्ञान्वेदार्जतान् ॥ क्षयंजामुर्नरास्सर्वेकल्पान्तेदैत्यभुक्षिता॥३०॥ पुनस्सत्ययुगेग्राॉकैलासेगुह्यकालये ॥ देवैश्चाराधितःशंभुस्सर्वलोकशिवंकरः ॥३१ ॥ ज्योतिर्लिगंवपुकृत्वातत्रतस्थौभयंकरः । एतस्मिन्नेतरेदेवाप्रसन्नास्तामसान्तरे॥३२॥ भूमेस्सारंगृहीत्वातेरथंकृत्वाविधानतः ॥ चंद्रभास्करयोस्साराचक्रेकृत्वातथैवच ॥३३॥ सुमेरोश्चतथासारात्केतुंकृत्वारथस्यवे ॥ ददौशिवायमहतेयानंस्यन्दनरूपितत् ॥ ३४ ॥ तदात्रास्वयंप्राप्यवभूवरथसारिथः ॥ वेदाश्वाजिनश्चासन्देवदेवस्यवैरथे ॥३५॥ लोकालोकगिरेःसारोधनुश्चासीन्महात्मनः ॥ घोरंचाजगवंनामप्रसिद्धमभवद्धनुः ॥ ३६ ॥ सत्यंचकारभगांस्तूछनुकठिनंमहत् ॥ भग्रीभूतमभूचापैदेवदेवस्यैवरुषा ॥ ३७ ॥ विमितोभगवान्वष्णुस्सरंस्वर्गस्येवता ॥ गृहीत्वाशुधनुर्दिव्यंपाकंसचकारह ॥ ३८ ॥ सज्यंजातंचरुद्रेणपुष्टिभूतंमहद्धनुः ॥ तदाब्रह्मर्षयस्तुष्टास्तुषुवुर्मनसाहरम् ॥ ३९ ॥ पिनाकीतिचतामाप्रसिद्धोभून्महेश्वरः । गुणश्चापस्यवैशेपःशक्रोवाणस्तदाभवत् ॥४०॥ शरपक्षौवह्निायूशल्यविष्णु:सनातनःानवाः णेनदैत्यानांकोटिसंख्यामृताचखे॥४१॥त्रिपुरंदाहयामासमायिनापालितांशवः॥भस्मीभूतेपुरेघोरेतदालोकपतिविधिः॥ ४२॥ िपनाकिनं महारुद्रंमीनराशिस्थितेरौशशिनोमण्डलस्यैवराजातंसचकारह ॥४३॥ स्वाधिकारॉस्तदादेवाअवपुस्तामसान्तरे ॥ मृतउवाच॥ इति । श्रुत्वांपनाकीचस्वसुखात्स्वांशमुत्तमम् ॥ ४४॥ समुत्पाद्यद्दरद्वारेहमानौचकारह ॥ मच्छंदोनामतत्रैवयोगीशंभुपरायणः ॥ ४५ ॥ गोरखस्यगुरुर्योवेतन्मुखेतेज आविशत् ॥ रंभानामैवतत्रैवस्वर्वेश्याकामरूपिणी। ४६॥ मच्छंचवशीकृत्यबुभुजेस्मरविह्वला ॥ तयो स्सकाशाद्वैनातस्सपुत्रोरुचिराननः ॥ ४७॥ नाथशर्मेििवख्यातविद्वाञ्च्छेष्ठतरोऽभवत् ॥ सजित्वापंडितान्भूमौपुरींकाशीसमागतः ॥| ॥ ४८॥ शंकराचार्यविजितस्तस्यशिष्योबभूवह। बृहस्पतिरुवाच। चक्षुषांतरसंप्राप्तद्वादशेद्वापरयुगे॥४९॥ क्षत्रियैस्तालजंघीयेब्र