पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरींकाशींसमायातः कपालस्तेनोचितः॥ १५॥ कपालमोचनंनामतीर्थजातमघापहम्॥एतस्मिन्नेतरेब्रह्मासर्वदेवसमन्वितः ॥ १६ ॥ इतिश्रुत्वागुरोर्वाक्यंकपालीभैरवमशिवः ॥१८॥ स्वमुखात्स्वांशामुत्पाद्यकाश्यांजातोह्ययोनिजः॥ कपालमोचनात्कुण्डात्समागम्यमहीतले। |॥१९॥यतिरूपोवेदनिधिभैरवोनामविश्रुतः ॥ अघोरंपंथकठिनंस्वशिष्यान्समचोदयत् ॥२०॥ शंकराचार्यमागम्यशिष्योभूत्वासभैरवः॥ {डामरंनामवैतंत्रमंत्रभूतंचकारह॥२१॥ कीलितायेतुवैमंत्रास्तेनचोत्कीलितीकृताः॥ बृहस्पतिरुवाच ॥ मन्दोदरीमयसुतात्रिपुराधिपतेः स्वसा ॥२२॥त्रिपुरेतुयदानष्टमहाविष्णुसनातनम् ॥ भक्यातुष्टावसादेवीप्रत्यहंगुप्तभाविनी ॥२३॥ भक्तिभावात्तोयोगंहरौप्राप्यमहो। त्मम्॥विध्याद्रिकन्धेषोरेतत्रैवान्तरधीयत ॥२४॥ चतुर्युगंचद्विातंतस्याजातंसूमाधितः ॥ वैवस्वतेऽन्तरेणुतेद्वादशेचैवकृयुगे॥२५॥ पुलस्त्योब्रह्मणः पुत्रोविश्रवारोषतोभवत् ॥ शताब्दंचतपस्तप्वाविश्रवानामयोमुनिः ॥२६॥ सुमालिनोस्यदैत्यस्यसुतावैकैकसमुदा। समुद्वाह्णविधानेनपुलस्त्यस्सचविश्रवाः ॥ २७॥ कदलीविपिनेरम्येगन्धमादनपर्वते ॥ सरेमेचतयासाठवश्रवाभगवानृपः ॥ २८ ॥ रावणः कुंभकर्णश्चतयोर्जातहिराक्षसौ । रावणमातृभक्तश्चपितृभक्तस्ततोऽनुजः ॥ २९ ॥ सुहाब्दंतोषोरंचक्रतुस्तौवरार्थनौ ॥ ताप्रसन्नोभगवान्परमेष्टपितामहः॥३०॥ दूताभ्यांवरम्यमजेयदेवदानवैः ॥ तोतुरुन्धवरौकुछौपुष्पकंयानमुत्तमम् ॥ ३१ ॥ गृहीत्वाचबलाद्वीरौयुयुधातेपरस्परम् ॥ ताभ्यविनिर्जितादेवास्त्यक्त्वास्वर्गसुखप्रदम् ॥ ३२ ॥ पार्थिवैःपूजयामासुःशिवकैलाससै। स्थिताः ॥ एकादशाब्दमाराध्यतेदेवागिरिजापतिम् ॥३३॥ शंकराचवरंप्राप्तानिर्भयाश्वतदाभवन् ॥ शिवोऽपिचस्वपूर्वादजातोवै। मानसोत्तरे ॥३४॥ गिरौयत्रस्थितादेवीगौतमस्यतनूद्भवा ॥ अंजनीनामाख्याताकशिकेसरिभोगिनी ॥ ३५ ॥ रौद्रतेजस्तदाघो रंसुखेकेसरिणोययौ ॥ स्मरातुरकपीन्द्रस्नुबुभुजेतांशुभाननाम् ॥ ३६ ॥ एतस्मिन्नेतरेवायुःकपीन्द्रस्यतनौगतः ॥ वांछितामं जनशुभैरमयामासवैवलात् ॥३७॥ द्वादशाब्दमतोजातंदंपत्योर्मथुनस्थयोः ॥ तदनुभूणमासाद्यवर्षमाहिादधत् ॥ ३८ ॥