पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ०पु०||भूताओमित्येवमुलक्षणम्॥ ४ ॥ तत्सद्वह्मपज्ञेयंयत्राप्यपुनर्भवः ॥ कियताचैवकालेनतस्येच्छासमपद्यत ॥५॥ अहंकारस्ततोजा। तस्ततस्तन्मात्रकाःपराः ॥ पंचभूतान्यतोप्याप्तभ्ज्ञानविज्ञानकान्यतः॥६॥द्वाविंशजडभूतांश्चदृष्टास्वेच्छामयोविभुः ॥ द्वभूतश्चसगुणो। १९८||बुद्धिजीवस्समागतः॥७॥ पूर्वात्सगुणःोवैनिर्गुणश्चपरार्द्धतः॥ ताभ्यांगृहीतंतत्सर्वचैतन्यमभवत्त ॥८॥ विराडितिसंज्ञोवैजीवो जातस्सनातनः॥विराजोनभितजातःपतच्छतयोजनम्॥९॥पद्माचकुसुमंजातंयोजनायाममुत्तमम्।तत्पद्मकुसुमाजातोरिंचिकमूला सनः॥१०॥द्विभुजस्सचतुर्वक्रोद्विपादोभगवानिधिः॥ज्ञेयःसप्ततित्यंगोमहचिंतामवाप्तवान्॥११॥कोऽहंकस्मात्कुल आयातकामेजननीको मेतातः॥इत्यधिचिंतयतंहद्दिवंशाब्दमहत्त्वमयेनसआह॥१२॥तपथैवतुकर्तव्यंसंशयास्थापनुत्तये ॥तमाकण्यविधिस्साक्षात्तपस्तेपेमहत्। रम्॥१३॥सहस्राब्दप्रयत्नेनध्यात्वविष्णुसनातनम्।चतुर्भुजंयोगम्यनिर्गुणंगुणविस्तरम् ॥१४॥ समाधिनिष्टोभगवान्वभूवकमलासनः॥ तदाप्रबुद्धश्चविधिस्तंदृष्टामोहमागतः ॥ वत्सवत्सेतिवचनंहरिप्राहप्रसन्नधीः ॥ १७ ॥ विहस्याहतदाविष्णुरहंब्रह्मन्पितातव ॥ तयोर्विवदतोरेवंरुद्रोजातस्तमोमयः ॥ १८॥ ज्योतिर्लिगश्चभयोयोजनानंतविस्तरः ॥ हंसरूपंतदाब्रह्मावाराहोभगवान्प्रभुः ॥१९॥ शताब्दंौप्रयत्नेनजातौचोर्धमधक्रमात् ॥ लजितौपुनरागत्यतदातुषुवतुर्मुदा।॥ २० ॥ ताभ्यांस्तुतोत्साक्षाद्रोनानासमागतः । कैलासनिलयंकृत्वासमाधिस्थोवभूव ॥ २१ ॥ जातंपंचयुगंतत्रदिव्यंरुद्रस्ययोगिनः ॥ एतस्मिन्नेतरेषोरोदानवस्तारकासुरः ॥ २२ ॥ सहस्राब्दंतपःकृत्वाब्रह्मणोवरमाप्तवान् ॥ भववीर्योद्रवपुत्रसतेमृत्युंकरिष्यति ॥ २३ ॥ इतिमत्वासुरान्नित्वामहेन्द्रश्चतदाभवत् ॥ तेसुराश्चैवकैलासंगत्वारुद्रंग्रतुषुवुः ॥ २४ ॥ वळूहीतिवचनंसुरान्ग्राहतदाशिवः ॥ तेतुश्रुत्वाप्रणम्योचुर्वचनंनम्रकन्धराः ॥ २५ ॥ भगवन्ब्रह्मणाद्तोवरोवैतारकायच । शिवीयोद्भवःपुनःसतेमृत्युर्भविष्यति ॥ २६ ॥ अतोऽस्मान्नक्षभगवविवाहंकुरुशंकर ॥ स्वायंभुवेऽन्तरेपूर्वदक्षश्चासीग्रजापतिः॥२७॥ षष्टिकन्यास्तोजातास्तासांमध्येतवरावर्षमात्रंभवन्तंसापार्थिवैसमपूजयत्॥२८॥