पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्यैत्वयावरंदत्तंसावभूवतवयिा ॥ तत्पित्रायाकृतानिंदाभवतोऽज्ञानचक्षुषा ॥ २९ ॥ तस्यदोषात्सतीदेवीतत्याजस्वंकलेवरम्। सतीतेजस्तदादिव्यंहिमाद्वैषोरमागमत् ॥ ३० ॥ पीडितस्तेनगिरिराडूबभूवस्मरविह्वलः॥ पित्रीश्वरंसतुष्टावकामव्याकुलचेतनः॥३१॥ अर्यमातुतदातुष्टोददौतस्मैसुतांनिजाम् ॥ मेनांमनोहरांशुद्धांसट्टाहर्षितोऽभवत् ॥ ३२ ॥ नररूपंशुभंकृत्वादेवतुल्यंचतप्रियम् ॥ सरेमेचतयासाद्वैचिरकालंमहावने ॥३३॥गभजातस्तदारम्योनववर्षातमुत्तमः ॥ कन्याजातातदसुधूगॉरोगौरमयसती ॥ ३ ॥ |जातमात्रेचसाकन्याभूवनवहायिनी ॥ तुष्टावशंकरदेवंभवन्तूपसाचिरम् ॥ ३५ ॥ शताब्दंचजलेमग्राशताब्दंवह्निसंस्थिता ॥ शताब्देचस्थितावायौशताब्दूंनभििस्थता ॥ ३६॥ शताब्दंचस्थिताचंद्रेशताब्दंरविमण्डले॥ शताब्दंगर्भभूम्यांचस्थितासागिरिजासती |॥३७॥शताब्दचमहत्त्वेगत्वायोगवलेना। भवन्तंशंकरंशुद्धतत्रदृष्ट्रास्थताद्यवै॥३८॥त्रिशताब्दमोजातंतस्मात्पार्वतशिवाम्॥ वरंदेहिप्रसन्नात्मामहादेवनमोऽस्तुते ॥३९॥ इतिश्रुत्वावचोरम्यंशंकरोलोकशंकरः ॥ देवानाहतद्वाक्यमयोग्यंवचनंदिवः ॥ ४० ॥ मत्तोज्येष्ठाश्चयेरुद्राकुमारव्रतधारिणः ॥ मृगव्याधाद्योमुख्यादशज्योतिस्समुद्रवाः ॥ ४१ ॥ अहंतेषामवरजोभवोनामैवयोगराट् । | मायारूपांशुभांनारीकथंगृह्णामिलोकदाम्॥४२॥नारीभगवतीसाक्षात्यासर्वमिदंततम् ॥ मातृरूपातुसाज्ञेयायोगिनांलोकवासिनाम्॥४३॥ अहंयोगीकथंनारींमातरंवरितुंक्षमः ॥ तस्मादहंभवदर्थेस्ववीर्यमाददाम्यहम् ॥ ४४ ॥ तद्वीर्यभगवान्वाद्विश्प्राप्यकार्यकरिष्यति ॥ इत्युक्त्वावह्नयेदेवोद्दौवीर्यमनुत्तमम् ॥ ४५ ॥ स्वयंतत्रसमाधिस्थोबभूवभगवान्हः ॥ तदाशकाद्यदेवावह्निनासहनिर्ययुः॥ ४६ ॥ सत्यलोकंसमागत्यात्रुवन्सर्वप्रजापतिम् ॥ श्रुत्वातत्कारणंसर्वस्वयंभूश्चतुराननः ॥ ४७ ॥ नमस्कृत्यपरंब्रह्मकृष्णध्यानपरोऽभवत् ॥ ध्यानमार्गेणभगवान्गत्वाब्रह्मापरंपदम् ॥ ४८॥ हेतुंतद्वर्णयामासयथाशंकरभाषितम् ॥ श्रुत्वाविहस्यभगवान्स्वमुखात्तेजउत्तमम् ॥४९॥ समुत्पाद्यततोजातःपुरुषोरुचिराननः॥ ब्रह्माण्डस्यच्छवियवस्थितातस्यकलेवरे ॥५०॥ प्रद्युम्नोनामविख्यातंतस्यजातंमहात्मनः॥ तेनसाद्वैतद्ब्रह्मासंप्राप्यस्वंकलेवरम् ॥ ५१॥ ददोतेभ्यस्सपुरुषंप्रद्युम्नंशवरार्तिदम्॥ तेजसातस्यदेवस्यनरानार्यस्समन्ततः ॥५२॥