पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रुकालोकनाशनात् ॥ ब्रह्म Iणेचपुरस्कृत्यतुष्टबुगिरिजापतिम् ॥७७॥ लजितौतौतदातत्रपश्चात्तापंहिचक्रतुः॥ महाक्रोधस्तयो श्वासीतेनवेदुद्रुवुःसुराः॥७८॥ प्रद्युमोबलवॉस्तत्रसंतस्थौगौरिवाचलः ॥ रुद्रकोपाग्निाद्ग्धोबभूवबलवत्तर ॥७९॥ प्रद्युम्रःस्थलरूपं । चत्यक्त्वाभस्मयंतदा ॥ सूक्ष्मदेहमुपागम्यविश्रुतोऽभूदनंगकः ॥८० ॥ यथापूर्वतथैवासीत्कायंकृत्वास्मरोविभुः ॥ स्थूलरूपारतिर्दे वीशताब्दंशंकरंपरम् ॥८१॥ ध्यानेनाराधयामासगिरिजावलुभंत्रतम् ॥ तदादौवरदेवस्तस्यैरत्यैसनातनः ॥८२॥ तिदेविश्णुत्वै। लोकानांहृत्सुजायसेयुवावयसिंप्राप्नृणांदेंपस्विकम्॥८३॥भजिष्यसिमदार्थेनप्रद्युमंकूष्णसंभवम्॥स्वारोचिषान्तरकालोवर्ततेचा द्यसुप्रियः॥८४॥वैवस्वतेऽन्तरेप्राप्तहृष्टाविंशत्तमेयुगे।द्वापरान्तेचभगवान्कृष्ण:साक्षाजनिष्यति॥८५॥ तदातस्यसुतदेवंप्रद्युमेरुमूर्द्धनि। भजिष्यसिसुखंरम्येविपिनेनन्दनेचिरम्॥८६॥अन्येषुद्वापरान्तेषुस्वर्णगर्भहितत्पतिः॥जन्मवान्वर्ततेभूमौयथाकृष्णस्तथैवसः॥८७॥मध्या चैवसंध्यायांब्रह्मणोऽव्यक्तजन्मनः॥कल्पेकल्पेहरिस्साक्षात्करोतिजनमंगलम्॥८॥इत्युक्त्वाभगवाञ्छंभुस्तत्रैवान्तरधीयत।राजाबभूव रुद्राणगिरिजावलुभोभवः॥८९॥सूतउवाच॥इतिश्रुत्वाभवसाक्षात्स्वमुखात्स्वांशमुत्तमम्॥समुत्पाद्यतद्भूमौगोदावर्यावभूवह |९| आ} चार्यशर्मणोंगेहेपुत्रोजातोभवांशकः ॥ रामानुजस्सवैनामानुजोऽभूद्रामार्मणः॥९१॥एकदारामशर्मावैपतंजलिमतस्थितः॥तीर्थात्तीर्थान्तरं

राचार्यविजितोलजितोनिशिभीरुकः ॥ स्वगेहंपुनरायातःशांकरैर्वाशरैर्हतः ॥ ९४ ॥ रामानुजस्तुतच्छुत्वासर्वशास्त्रविशारदः ॥ भ्रातृ शिष्यैश्चसहितःपुरींकाशींसमाययौ ॥ ९५॥ वादोवेदान्तात्रेचतयोश्चासीन्महात्मनोः ॥ शंकरशिवपक्षश्चकृष्णपक्षस्सद्विजः ॥९६॥ मासमात्रेणवेदान्तेदर्शितस्तेनवैरिः। वासुदेवस्सवैनामसाचेदानंदविग्रहः ॥९७॥ वसुदेवस्सवैज्ञेयोवसुष्वंशेनदीव्यति ॥ वसुदेवस्सवे ब्रह्मातस्यसारोहियःस्मृतः॥९८॥ वासुदेवोहरिस्साक्षाच्छिवपूज्य:सनातनः ॥ शंकरोलजितस्तत्रभाष्यशात्रेसमागतः ॥ ९९ ॥ पक्ष मात्रंशिवैस्त्रैर्वर्णयामासवैशिवम् ॥ रामानुजेनतत्रैवभाष्येसंदर्शितोहीरः ॥ १० ॥ गोविन्दोनामविख्यातोवैयाकरणदेवता ॥ गांपरां