पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सृतउवाच ॥ भृगुवर्यमहाभागःशृणुत्वंजीवर्णितम् ॥ पवित्रंवसुमाहात्म्यंसर्ववस्तुसुखप्रदम् ॥ १ ॥ ॥ बृहस्पतिरुवाच ॥ ॥ वैवस्वतेऽ| न्तरेग्राझेचाद्येसत्ययुगेशुभे ॥ इल्खलातामसीशक्तिप्रियाविश्रवसोमुनेः॥२॥शिवमाराधयामासतीसापार्थिवार्चनैः॥ एतस्मिन्नेतरेजा। तोक्षितान्वयसंभवः॥३॥ यक्षार्मामहाधूर्तेयक्षिणीपूजनेरतः । तस्यमित्रस्नुषासुधूमितातेनपापिना ॥४॥ तेनदोषेणविप्रेऽौ१ कुष्ठभूतस्तदाभवत् ॥ कुष्ठभूतंद्विजंत्यक्त्वायक्षिणमंत्रवत्सला ॥५॥शिवलोकंयोदेवीकैलासंगुह्यकालयम् ॥ क्षुधातुरोयक्षामशिव रात्रेमहोत्तमे।॥६॥ दर्शितंपूजनंतेनयोषिद्भयश्चोपदेशातः ॥ प्रभातेसमनुप्राप्तपारणकृतवान्द्विजः ॥७॥ मरणंप्राप्तवान्कुष्टीतत्रैवशिवमं दिरे ॥ तेनपुण्यप्रभावेनराजासीत्करणाटके ॥८॥ राजराजइतिख्यातोमण्डलीकोनृपोऽभवत् ॥ शिवार्चनमंगलदंगेहेगेहेदिनेदिने ॥९॥ ब्राह्मणैःकारयामासराजराजोमहाबलः॥ शताब्दंभूतलेराज्यंकृतंतेनमहात्मना॥ १० ॥ राज्याधिकारंश्रेष्टस्यसुतस्यप्रददौनृपः ॥ तत काशीपुरींप्राप्यशिवंतुष्टावपूजनः ॥ ११ ॥ त्रिवर्षान्तेमहादेवोज्योतिर्लिगोवभूवह ॥ राजराजेश्वरोनामप्रसिद्धोऽभूच्छिवःस्वयम् ॥ १२ ॥ सनृपःपावितस्तेनत्यक्त्वाप्राणस्तदास्वयम् ॥ इल्वलागर्भमागम्यपुत्रोऽभूच्छुभलक्षणः॥१३॥ जातकुत्सितवेलायांरात्रौघोरतमोवृते। कुबेरइतिामप्रसिद्धमभवद्रुवि ॥१४॥ तपसातोषयामासवाल:परमेष्ठिनम् ॥ तस्मैब्रह्मातदागत्यलंकांनामपुरींशुभाम् ॥ १५ ॥ सुवर्णरचितांम्यांकारियत्वादप्रभुः॥ ितस्रको स्मृतायालोक्कार्यपरायणः॥ १६॥तेषांस्वामीसवैचासीद्यक्षराडितिविश्रुतः ॥ किन्नरावहुरूपाश्चतदादेशनिवासिनः॥१७॥ बलिभिःपूजयामासुकिन्नरेशस्तदास्वयम् ॥ गुह्यकानरभावस्थादिव्यमौल्यप्रकारिणः॥१८॥ तेषांस्वामीसवैचासीत्कुबेरोभगवान्स्वयम् ॥ गिरिभ्योहुरत्नानिगृहीत्वालोकहेतवे ॥ १९॥रक्षोभिप्रेषयामासगेहेंगेहेजनेजने ॥ धर्मका करायेतुनरावेदपरायणाः॥२०॥ तेषांकोशाश्वतेनैवपूरितानरधर्मिणा। येतुलोभपराधूर्तानराःसंचयकारिणः॥२१ ॥ तेषांराजासभ गवान्द्रव्यदोराक्षसेश्वरः ॥ शवभूतानरायेवैदाहितावह्निकर्मणि ॥ २२ ॥ अमिद्वारेणतन्मांसंभुजतेराक्षसाःसदा ॥ एभिर्विभृतिभिर्युकंट्ट