पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्षत्रयंजातंतस्यपूजांप्रकुर्वतः ॥ १४ ॥ प्रसन्नाभूत्तदादेवीवरदासर्वमंगला ॥ वरंब्रूहीतिवचनंतमाहद्विजसत्तमम् ॥ १५ ॥ इति। वाक्यंपियंश्रुत्वाद्विजआपवनम्रधीः ॥ तुष्टावदंडवद्वत्वाभद्रकालींसनातनीम् ॥ १६ ॥ ॥ आपवउवाच । । विष्णुक्ल्पेपुरा। चासीद्दानवेोमहिषासुरः ॥ कोटिकोटिसहस्रस्तुरथैर्वाजिगजैर्युतः ॥ १७॥ त्रैलोक्यंस्ववशेकृत्वामहेंद्रस्सतदाभवत् ॥ स्वारोचिषा न्त्रकालोगतस्तद्राज्यकुर्वतः ॥ १८ ॥ तस्सभगवान्वष्णुस्सर्वदेवसमवितः ॥ समुत्पाद्युमुखातेजोज्वालामालीवभूव ॥ १९ ॥ ज्योतिर्लिगात्दादेवीभवतीस्वेच्छयाभुवि। संभूयमहिपंत्रीतस्यैदेव्यैनमोनमः॥२०॥ रुद्रकल्पेपुराचासीद्रुद्च्छंभुमुखादिवि ॥ राव }णश्वसहस्रास्योजातोब्रह्मांडरावणः ॥ २१॥ राक्षसोबलवान्घोरोलोकालोकगिरेरधः ॥ न्यवसद्देवदैत्यानांमनुष्याणांचभक्षकः ॥ २२ ॥ पष्टमन्वंतरेतेनब्रह्माण्डराज्यसात्कृतम् ॥ तोवैवस्वतेमात्रेताष्टाविंशकेप्रभुः ॥ २३ ॥ सजातोराघवगृहेरामस्संकर्षणस्वयम् ॥ षोड शाब्द्वपूर्भूत्वासगतोजनकालये ॥ २४ ॥ धनुश्चाजगवंघोरंभजितनधीमता । तदाब्रह्माद्योदेवाज्ञात्वारामंसनातनम् ॥ २५ ॥ सह। स्रवदनस्यैववर्णयामासकारणम् । तच्छुत्वाहंसयानं समारुह्यसीतया ॥ २६ ॥ लोकालोकगिरौप्राप्योरयुद्धमचीकरत् ॥ हंस यानपताकायांसंस्थितोहनुमान्कपिः २७॥ वेदाश्चवाजिनस्तत्रनेताब्रह्मासनातनः ॥ दिव्यवर्षमभूद्धोरंसंग्रामंतेनरक्षसा ॥२८॥ राव| णस्तदाकुद्धोद्विसहस्रश्चाभिः॥ अपरौसूच्छयित्वातौभ्रातरौरामलक्ष्मणौ ॥ २९॥ जगर्जवलवान्घोरस्सचब्रह्मांडरावणः ॥ ब्रह्म णासंस्तुतामाताभवतीब्रह्मरूपिणी।३०॥ सीताशान्तमयीनित्यातयाब्रांडरावणः॥ िवनाशितोनमस्तस्यैनमस्तस्यैनमोनमः ॥३१॥ ब्रह्मकल्पेषुराचासीत्तालजंघान्वयोद्रवः॥मुरोनाममहादैत्योब्रह्मणोबलदर्पितः॥३२॥ ब्रह्मांडेशांमहारुद्रमहेन्द्रादिसमन्वितम् ॥ सबभूवप राजित्याधिकारीरौद्रआसने ॥ ३३ ॥ देवैस्सार्द्धमहादेवोमाधवंक्षीरशायिनम् ॥ गत्वानवेदयामासविष्णुःक्रोधसंयुतः ॥ ३४॥ जगा मगरुडारूढोयत्रदैत्योमुरस्थितः ॥ तेनसार्द्धमभूद्य तस्यदेवस्यदारुणम् ॥ ३९ ॥ सहस्राब्दमतोजातंदृष्टाब्रह्माभयान्वतः ॥ परांतु प्रकृतिनित्यांतुष्टावक्ष्णयागिरा ॥ ३६॥ प्रसन्नासातदादेवीकुमारीसप्तहायिनी ॥ चतुर्भुजात्रसहिताभूत्वादैत्यमुवाचह् ॥३७॥ परा