पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतिश्रुत्वाद्ब्रह्मास्मितमाहतद्विजम् ॥ एकावैप्रकृतिर्मायत्रिलिंगजननीस्वयम् ॥ ६२ ॥ तयादृश्यंजगत्सर्वसमुत्पादितमात्मना। प्रकृतेश्चपरोयोवैपरमात्मासचाव्ययः॥६३॥ अबुद्धिर्वोधनिरतोनश्रुतिश्थूणोतिवे ॥ अदेहसस्पृशत्येतन्नचक्षुःपश्यतिस्वयम् ॥६४॥ अजिद्वेोत्रंसगृण्हातिसजिघ्रतिनसाविना ॥ अमुखोवेद्वक्ताचकर्मकारकविना ॥ ६५ ॥ अपदोगच्छतिद्येतन्नलिंगोनारिभोगवान् ॥ अगुह्योंहिकरोत्येतांसतत्वांगुह्यभूतिनीम् ॥६६॥ शब्दब्रह्मस्पर्शमयंरूपब्रह्मरसात्मकम् ॥ गंधब्रह्मपरंज्ञेयंतस्मैतद्वह्मणेनमः ॥६७॥ प्रकृतिपुरुषचैवविद्वयनादीउभावपि ॥ विकारॉश्चगुणांश्चैवविद्विप्रकृतिसंभवान् ॥६८॥ एकार्थीतौचशब्दैकौरूपैकोनेित्यावग्रहौ॥ आ। दिमध्यान्तरहितौनित्यशुदौसनातनौ ॥६९॥ पुंस्त्रीनपुंस्कजननीज्ञेयासाप्रकृतिपरा ॥ पुरुषश्चकविःसूक्ष्मकूटस्थोज्ञानवान्परः॥७० ॥ अजन्माजन्मआप्रतिमयाजात:जन्मवान्। कथंसपुरुषोनित्यस्तवपुत्रोभविष्यति ॥७१॥ अतोविश्वानरमुनेमायाभूतोहारस्वयम् ॥ तवपुत्रत्वमाप्तोतिवरान्ममजनार्दनः ॥७२॥ इत्युक्त्वान्तर्दधेदेवः पावकस्तद्वराद्भूत् । अष्टानांचवसूनांचपावकोहिपतिस्त्वयम् ॥७३॥ वैश्वानरतिव्यातोभवत्स्वाहापतिः प्रभुः ॥ सतुपूर्वभवेदेवः पुराकल्पेऽनलोभवत् ॥७४॥ नैषधोब्राह्मणोधीमान्यथाराजानलस्तथा ॥ संकटायांगतेभूपेदमयंतीपतिव्रता ॥ ७५ ॥ स्वपितुगेहमासाद्यान्वेषयामासभूपतिम् ॥ तदानलोद्विजंप्राप्तोदमयंतीपतिप्रभुः॥७६॥ दृष्टातंमोहमापन्नादमयंतीशुभानना ॥ एतस्मिन्नेतरेतत्रवागुवाचाशरीरिणी ॥ ७७ ॥ नायंनलस्तवपतिर्वाणायंसुमोहितः ॥ अनलोनामविख्यातोवाक्यात्चाभवत् ॥७८॥ महासरस्वतीदेवींतुष्टावसतुमोहितः। तस्यपुण्यप्रभावेनविश्वानरसुतोऽभवत् ॥७९॥ ॥ सूतउवाच ॥ इतिश्रुत्वागुरोर्वाक्यंपावकोभगवान्प्रभुः ॥ स्वसुखात्स्वांशमुत्पाद्यसंजातस्तुततोवसुः ॥८० ॥ रंकणोनामविख्या तोलक्ष्मीदत्तस्यवैसुतः॥ नगरेकांचनपुरेवैश्यजात्यांसमुद्भवः॥८१॥ पैकणानामतत्पत्नीवभूवचपतिव्रता।। सूर्वष्यव्ययंकृत्वाधर्मकायें पुदंपती॥८२॥ काष्ठमानीयविक्रीयबुभुजातेपरस्परमारामानंदस्तस्यगुरूरंकणस्यमूहात्मनः॥८३॥इति श्रीभविष्यमहापुराणेतिसर्गपर्व }णिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहाससमुचयेवसुमाहात्म्येरंकणवैश्योत्पत्तिवर्णनोनामषोडशोऽध्यायः॥१६॥४॥बृहस्पतिरुवाच ॥