पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] ] दितिपुत्रैमहाघोरोविष्णुनाप्रभविष्णुना॥ संहतौतुदितिज्ञात्वाकश्यपसमपूजयत् ॥ १ ॥ द्वादशाब्दांतरेस्वामीकश्यपोभगवानृषिः॥ प्र०१० उवाचपत्नीसहितंवरंब्रहिवरानने ॥ २॥ सातुश्रुत्वानमस्कृत्यवचनंग्राहूर्षिता ॥ अदितिर्ममयादेवीसपत्नीपुत्रसंयुता ॥ ३ ॥ ०११ द्वादशास्तनयास्तस्याममद्रौतनयौस्मृतौ ॥ तद्वर्यसुतेनैवविष्णुनासुरपा लेना ॥ ४ ॥ विनाशितौसुतौघोरौततोऽहंभृशदुःखिता ॥|| देहिमेतनयस्वामिन्द्वादशादित्यनाशनम्॥५॥ इतिश्रुत्वावचोदिर्तिप्रासुदुखितः॥ ब्रह्मणनिर्मितौलोकधर्माधर्मोपरापरौ ॥६॥ |धर्मपक्षास्तुयेलोकेनरास्तेब्रह्मणप्रियाः ॥ अधर्मपक्षास्तुनरावैरिणस्तस्यधीमतः ॥ ७ ॥ अधर्मपक्षौतनयौतस्मान्मृत्युमुपागतौ ॥ अतोधर्मप्रियेशुदंकुरुतस्मान्महाबलः ॥८॥ भविष्यतिसुतोधीमॉश्चिरंजीवीतप्रियः ॥ इतिश्रुत्वादितिर्देवीकश्यपाद्वर्भमुत्तमम् ॥९॥ संप्राप्यसाशुभाचारावभूवत्रतधारिणी ॥ तस्यागर्भगतेपुत्रेमहेंद्रश्चभयान्वितः ॥ १० ॥ दासभूतस्थितोगेहेसदितेराज्ञयागुरोः । सप्तमसिस्थितेगर्भशूक्रमाविमोहिता।॥११॥ अशुचिश्चदितिर्देवीसुष्वापनिजमंदिरे ॥ अंगुष्ठमात्रोभगवान्महेन्द्रोवत्रसंयुतः ॥१२॥ कुक्षिमध्येसमागम्यचक्रेगर्भसप्तधा ॥ जीवभूतानतिवलान्दृष्टासप्तमहारिपून् ॥ १३ ॥ एकैकसप्तधातेनमहेन्द्रेणतदाकृतः ॥ नम्रीभूतश्चतान्दृष्टामहेन्द्रस्तैःसमन्वितः॥ १४॥ योनिद्वारेणचागम्यप्रणनामतदादितिम् ॥ प्रसन्नासादितिर्देवान्महेन्द्रायचतान्ददौ॥१५॥ मरुणाश्चतेसॉवख्याताःाक्रसेवकाः ॥ सतुपूर्वभवेजातोब्राह्मणोलोकविश्रुतः ॥ १६ ॥ इलोनामसवेदज्ञोयथेलोनृपतिस्तदा । |एकदावलवान्नाजामनुपुत्रइलस्वयम् ॥१७॥ एकाकीहयमारुह्यमेरोििपनमाययौ ॥ मेरोरधस्थितःखंड:स्वर्णगर्भहरिप्रियः ॥१८॥ निवासंकूतवाँस्तऋकृत्वाराष्ट्रमहोत्तमम् ॥ इलेनावृतमेवापिकृतंतत्रस्थलेसुराः ॥ १९ ॥ इलावृतमितिख्यातःखंडोऽभूद्विबुधप्रियः ॥ भारतेयेस्थितालोकाइलावृतमुपागताः॥२०॥मेरुर्गीिरवृक्षमयोविधात्रानिर्मितोहिसः ॥ आरोहणंनरैस्तस्मिन्कृतंस्वर्णमयंशुभम् ॥२१॥ तमारुह्यक्रमाल्लोकाः स्वर्गलोकमुपागताः॥ तान्दृष्टामनुजान्प्राप्तान्सदेहान्स्वर्गमण्डले ॥२२॥ विस्मिताश्वसुरास्सर्वेमहेशंशरणंययुः॥||"**** ज्ञात्वासभगवात्रुद्रोभवान्यासहशंकरः ॥ २३॥ इलावृतवनेरम्येसरमेचतयासह ॥ एतस्मिन्नेतरेप्राप्तोवैवस्वतसुतोमहान् ॥ २४ ॥