पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|वासुदेव्यांधुवाजातकेतुर्नाममहाग्रहः॥९०॥ ग्रहभूतःस्थितस्तत्रनभोदेव्यांतदुद्भवः ॥ राहुर्नामतथाघोरोमहाग्रहउपग्रहः ॥ ९ चांगनाचांजनावती॥५४॥ नृणांतायोषितस्सदा। मयाग्रोक्तःसुराहिवः॥५७॥ चतमोमयम्॥६०॥तेषुनित्यंस्मृता विप्रोमाधवो माधवप्रियः॥६२॥सुनीत्यांगर्भमासाद्यधुवोभूत्वारराजहlषटूत्रिंशचसहस्राब्दंराज्यंकृत्वाधुवोऽभवत् ॥६३॥सूतउवाच॥ात यस्यवैसुतः ॥ कुसीद्गुणगुप्तश्नर श्रीपुत्रवत्सलः॥६५॥ त्यक्त्वाप्राणाययौस्वर्गसवैश्यतनयोधुवः। प्रत्यहंसहरेक्रीडांवृन्दावनमहोत्तमे।॥६॥शिवप्रसादात्प्रत्यक्ष ट्टाहर्षमवाप्तवान्। यस्यपुत्रविाहेचभगवान्भक्तवत्सलः ॥६७॥याद्वैस्सहसंप्राप्तस्तस्यवांछितदायकः॥पुरीकाशसमागम्यूनरश्रा Wयया ॥६९॥ साद्वैतपोमहत्कुर्वन्ब्रह्मध्यानपरोऽभवत् ॥ तदाब्राहरिश्शंभुःस्वस्ववाहनमास्थिताः ॥७०॥ वरंब्रूहीतिवचनंतमाहुस्त सनातनाः॥ इतिश्रुत्वावचस्तेषांस्वयंभूतनयोमुनिः॥७१॥नैवकिंचिद्वचःप्राहसंस्थितःपरमात्मनि ॥ तस्यभावंसमालोक्यत्रयाद्वा अ० १७ ॥११५