पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुत्वाविहस्याहयज्ञांशश्चशचीसुतः ॥ ५९ ॥ नकृष्णोभगवान्साक्षात्तामसोऽयंचशाक्तिजः ॥ चौरोऽयंसर्वभोगीचहिंसकोमांसभक्षक ॥ ॥ ५६॥ परस्त्रियंभजेद्यवैिसगच्छेद्यममंदिरम्॥ चौरोयमालयंगच्छेज्जीवहंताविशेषतः ॥५७॥एभिश्चलक्षणैहीनोभगवान्प्रकृतेपः॥ यस्यबुद्धिःसवैब्रह्माहंकारोयस्यवैशिवः ॥ ५८॥ शाब्दमात्रागणेशञ्चस्पर्शमात्रायमःस्वयम् ॥ रूपमात्राकुमारोवैरसमात्राचयक्षराट्॥५९॥ गंधमात्राविश्वकर्माश्रवणंभगवाञ्छनिः॥ यस्यत्वक्सबुधेोज्ञेयश्चक्षुस्सूर्य:सनातनः॥६०॥ यजिव्हाभगवाञ्छुकोघ्राणस्तस्याविनीसुतौ। यन्मुखंभगवाञ्जीवोयस्यहस्तस्तुदेवराट् ॥६१॥कृष्णोऽयंतस्यचरणलिंगंदक्षप्रजापतिः॥ गुदंतद्भगवान्मृत्युस्तस्मैभगवतेनमः॥६२॥ हिंसायज्ञेश्वभगवान्सचतृमिवापूयात् ॥ सचयज्ञपशुहौब्रह्मभूयायकल्पते ॥ ६३ ॥ तस्यमोक्षप्रभावेनमहत्पुण्यमवायुयात् । विधिहीनोनरपापीहिंसायझंकरोतियः॥ ६४ ॥ अंधतामिस्रनरकंदोषेणवसेचिरम् ॥ महत्पुण्यंमहत्पापंहिंसायज्ञेषुवर्तते ॥ ६ ॥ अतस्तुभगवान्कृष्णोहिंसायझंकलौयुगे ॥ समाप्यकार्तिकेमाप्तिप्रतिपच्छुकुपक्षके ॥ ६६ ॥ अन्नकूटमयंयझंस्थापयामासभूतले ॥| देवराजस्ताकुद्दोऽनुजंप्रतिसुदुखितः ॥ ६७ ॥ ब्रजंसंशावयामासतदाकृष्ण:सनातनीम्। प्रकृतिसचतुष्टावलोकमंगलहेतवे ॥ ६८ ॥ तदासाप्रकृतिर्मातास्वपूर्वाद्दिव्यविग्रहम् ।। राधारूपंमहत्कृत्वादिकृष्णस्यचागता॥६९॥तच्छक्त्याभगवान्कृष्णोधृत्वागोवर्धनंगिरिम्॥ नान्नगिरिधरोदेवःसर्वपूज्योवभूवह॥७०lराधाकृष्णस्सभगवान्पूर्णब्रह्मसनातनःlअतःकृष्णोनभगवान्नाधाकृष्ण:परःप्रभुः॥७१॥इतेिश्रुत्वा वचस्तस्यमध्वाचार्योहरिप्रियः॥शिष्योभूत्वास्थितस्तत्रकृष्णचैतन्यपूजकः॥७२॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगाखंडापर पर्यायेकलियुगीयेतिहासमुचयेकृष्णचैतन्ययज्ञांशशिष्यवलभद्रविष्णुस्वामध्वाचार्यादिवृत्तांतवर्णनेएकोनविंशोध्यायः ॥ १९॥७॥ |सूतउवाच॥भट्टजिस्सचशुद्धात्माशिवभक्तिपरायणः॥कृष्णचैतन्यमागम्यनमस्कृत्यवचोऽब्रवीत्॥१॥महादेवोगुरुःसवैशिव आत्माशारी रिणाम् ॥ विष्णुब्रह्माचतद्दासौतर्हितत्पूजनेनकिम् ॥२॥ इतिश्रुत्वासयज्ञांशोविंशाद्ब्द्व योवृतः॥विहस्याहसभट्टोजनायंशंभुर्महेश्वरः॥३॥ समर्थोभगवाञ्छंभुःकर्ताकेिन्नशरीरिणाम्॥ नभर्ताचविनाविष्णुसंहर्तायंसदाशिवः॥ ४॥ एकमूर्तेविधाजाताब्रह्माविष्णुर्महे । शाक्त