पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रेष्ठस्संप्राप्तःकश्यपात्मजः ॥ ३ ॥ आर्यावतीदेवकन्याकण्वस्यदयिताप्रिया ॥ शक्राज्ञयाचसंप्राप्तौदंपतीशारदातटे ॥ ४ ॥ ०प०३ सरस्वतनदीरूपांकुरुक्षेत्रनिवासिनीम् ॥ चतुर्वेदमयैस्तोत्रैकण्षस्तुष्टावनम्रधीः ॥ ५ ॥ वर्षमात्रान्तरेदेवीप्रसन्नासमुपागता ||अ• २१ आर्यसृष्टिसमृद्वैौसाददौतस्मैवरंशुभम् ॥ ६ ॥ दशपुत्रास्तयोर्जाताआर्यबुद्धेकराद्दिते ॥ उपाध्यायेोदीक्षितश्चपाठकःशुकांम) श्रकौ . ॥ ७ ॥ अग्रिहोत्रीद्विवेदीचत्रिवेदीपाण्डएवच ॥ चतुर्वेदीतिकथितायथानामतथागुणाः ॥ ८ ॥ तेंवैसरस्वतीदेवींतुष्ट वुर्नम्रकंधराः ॥ द्वादशाब्द्वयोभ्यश्चतेभ्योदेवीस्वशक्तितः॥९॥ कृत्वाकन्यादौमाताशारदाभवूिमला ॥ उपाध्यायीदीक्षिताचा ठकीशुकेिकाक्रमात् ॥ १० ॥ िमश्राणी तथाज्ञेयापष्टीसाचाग्रहोत्रिणी ॥ िद्वदिनीतथाज्ञेयाचाष्टमीनिवेदिनी॥ ११ ॥ पाण्डायन चनवमीदृशमीतुर्यवेदिनी। तासांचस्वपतिभ्योवैसुतापोडाषेोडा ॥ १२ ॥ तेतुगोत्रकराज्ञेयास्तेषांनामानिमेशृणु ॥ कश्यपश्चभर द्वाजोविश्वामित्रोऽथगौतमः ॥ १३॥ जमदग्विसिष्ठश्चवत्सोगौतमएवच। पराशरस्तथागॉत्रिभृगुश्चांगिरास्तथा ॥ १४॥ श्रृंगीकात्या यनश्चैवयाज्ञवल्क्यक्रमात्सुताः ॥ एभिर्नामासुतास्सर्वज्ञेयःषोडशषोडश ॥ १५ ॥ सरस्वत्याज्ञयाकण्वोमिश्रदेशमुपाययौ ॥ म्लेच्छ; }न्संस्कृतमाभाष्यतदादशसहस्रकान् ॥ १६ ॥ वशीकृत्यस्वयंप्राप्तोब्रह्मावर्तेमहोत्तमे ॥ तेसर्वेतपसादेवींतुटुवुश्चसरस्वतीम् ॥ १७ ॥ |पंचवर्षान्तरदेवीप्रादुर्भूतासरस्वती ॥ सपत्नीकाँश्चताम्लेच्छाछूद्रवर्णायचाकरोत् ॥ १८ ॥ कारवृत्तिकरास्सर्वेभूवुर्बहुपुत्रकाः ॥ द्विसहस्रास्तातेषांमध्येवैश्यावभूविरे ॥ १९ ॥ तन्मध्येचाचार्यपृथुनामाकश्यपसेवकः ॥ तपसासचतुष्टावद्वादशाब्दंमहामुनिम् ॥२०॥ तदाप्रसन्नेभगवान्कण्वोदेवराद्वरः॥ तेषांचकारराजानंराजपुत्रपुरंदौ ॥ २१ ॥ राजन्यानामतत्पनीमागधंसुषुवेतद् ॥ तस्मेकषोद दौग्रामंपूर्वस्यांदिशिमागधम् ॥२२॥ स्वर्गलोकंपुनःप्राप्तःसमुनिःकश्यपात्मजः ॥ स्वर्गतेकाश्यपेविप्रेतेम्लेच्छाशूद्रवर्णकाः॥ २३ ॥ य |१२१॥ शैस्समर्चयामासुर्देवदेवंशचीपतिम्। दुखितोभगवानेिन्द्रस्सर्वधुर्जगतीतले ॥२४॥ वेदानाहर्तुमिच्छन्तोब्रह्मयोनौवभूरेि ॥जिनोनाम जिकश्चित्पत्नीजयनस्मृता॥२९॥ कश्यपादतेिरंशाजातौकीकटस्थले । तयोस्सकाशात्संजाताआदित्यालोकहेतवे॥२६॥