पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दव्याश्चानमलनामतपतत्रभूव ॥७४॥ १न्वतारः प्रयागचगत्वातद्यत्रमुत्तमम् ॥ विलोमंकृतवॉस्तत्रतदधीयेगतानरा ७५ अद्वैपुंस्मृतंरकंसदुिचललाटके ॥ रक्तचंदनजामालाकंठेतेषांबभूवह ॥ } ७६ ॥ भट्टोजिः सगतोधीमानुत्पलारण्यमुत्तमम् ।। | त्रिपुंचतथारकंठेरुद्राक्षमालिका ॥ ७७ ॥विश्वनाथेतितन्मंत्रैतेषांतूत्रवभूवह ॥ रोपणचेष्टिकांप्राप्तस्तत्रंचैवनिष्फलम् ॥ ७८ ॥ कृत्वाजनेजनेतत्रब्रह्ममार्गदर्श ॥ जयदेवःस्वयंप्राप्तोद्वारकांविष्णुभक्तिमान् ॥ ७९ ॥ तयंत्रनिष्फलंयातंतदधोयेगतानराः ॥ रक्तरेखास्थिताभालेचैकाकंठेतुमालिका ॥८०॥ पद्माक्षामंत्रगोविन्दस्तत्रतषांबभूवह ॥ एवंतेवैष्णवाशैवाःाक्तिकाबहुधाऽभवन्॥८१ निर्गुणाःाक्तिकाज्ञेयाःसगुण वैष्णवस्मृताः॥ िनर्गुणान्गुणायेतुशैवाज्ञेयावृधैस्तदा॥८२॥ समाधिस्थायत्रिंशद्देवा:पुण्यावभूरेि॥ नित्यानन्दःशान्तिपुरेनदीहापत्तनेहरिः॥८३॥ कबीरोमागधंदेरैदासस्तुकलिंजरे। सधनोनैमिषारण्येसमाधिस्थोवभूवह ॥८४॥ अद्या पिसंस्थितोविप्रैवैष्णवानांगणोमहान् ॥ यज्ञभागमहावृद्धिःसंजातामेरुमूर्द्धनि ॥८५॥ इतितेकथितंविप्रयज्ञांशाचरितंशुभम् ॥ यच्छूत्वाच नराना महत्पुण्यमवाप्युः॥८६॥मयाद्यनिष्फलादैत्यापिार्थमुपागतः॥८७॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडाप पर्यायेकलियुगीयेतिहासमुचयेकृष्णचैतन्यचरित्रनामैकविंशोऽध्यायः॥२१॥४॥सूतउवाच॥इतिश्रुत्वावलिदैत्यदेवनविजयंमहत्। रोपणंनामदैत्येंद्रसमाहूयवचोऽब्रवीत् ॥ १ ॥ भुतस्तिमिरलिंगस्यसरुषोनामविश्रुतः ॥ त्वंहितत्रसमागम्यदैत्यकार्यमहत्कुरु ॥ २ ॥ इतिश्रुत्वासवैदैत्योटादविप्राप्तरोपणः ॥ नाशवेदमार्गस्थान्देहलीदेशामास्थितः ॥ ३ ॥ पंचवपैकृतंराज्यंतत्सुतोवावरोभवत् ॥ शिाद्ब्दंकृतंराज्यंहोमायुस्तत्सुतोऽभवत् ॥ ४ ॥ होमायुषामदान्धेनदेवताश्चनिराकृताः ॥ तेसुराः कृष्णचैतन्यंनदीहोपवनेस्थित म् ॥ ५ ॥ तुटुवुर्वहुधातत्रश्रुत्वाकुद्रोहरिश्स्वयम् ॥ स्वतेजसाचतद्राज्यंविन्नभूतंचकारह ॥६॥ तत्सैन्यजनितैलॉकैहोंमायुश्चनिराकृतः ॥ महाराष्ट्रस्तदातत्रशेपशाकसमास्थितः ॥ ७ ॥ देहलीनगरम्येम्लेच्छोराज्यंचकारह ॥ धर्मकार्यकृतंतेनतद्राज्यंपंचायनम् ॥८॥ ब्रह्मचारीमुकुंदश्वशंकराचार्यगोत्रजः ॥ प्रयागेचतपःकुर्वन्विशच्छिष्यैर्युतस्थितः ॥ ९॥ वावरेणचधूर्तेनम्लेच्छराजेनदेवताः ॥