पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंतिासतद्वज्ञात्वाद्वैदेहंजुहाववै॥१०॥ तस्यशिष्यागतावान्छेच्छानहेतुना। गोदुग्धेचस्थितंरोमपीत्वासपयसामुनिः॥११॥ ०प०३ मुकुंदस्तस्यदोषेणम्लेच्छयोोवभूवह ॥होमायुषश्चकाश्मीरसंस्थितस्यैवपुत्रकः ॥ १२ ॥ जातमात्रेसुतेतस्मिन्गुवाचाशरीरिणी । अ०२२ अकस्माचवरोजातःपुत्रोऽयंसर्वभाग्यवान् ॥ १३ ॥ पैशाचेदारुणेमार्गेनभूतोनभविष्यति ॥ अतःोकबरोनामहोमायुस्तनयस्तव ॥ |॥१४॥श्रीधरश्रीपशिंभुर्वरेण्यश्चमधुव्रती॥विमलोदेवान्सोमोवर्द्धनोवर्तकोरुचिः ॥१५॥ मांधातामानकारीचकेशवोमाधवोमधुः॥ देवापिसोमपाशूरोमदनोयस्यशिष्यकाः ॥१६॥ समुकुन्दोद्विजःश्रीमान्दैवात्वद्वेहमागतः॥ इत्याकाशवचश्रुत्वाहोमायुश्चप्रसन्नधीः॥ |॥ १७॥ दौदाक्षुधार्तेभ्यप्रेम्णापुत्रमपालयत् ॥ शान्तनयेनातेदेहलीदेशमागतः ॥१८॥ शेषशाकंपराजित्यसचरानाभूव । अव्दंतेनकृतंराज्यंतपुत्रश्नृपोभवत् ॥१९॥ संप्राप्तऽकवरेराज्यंसप्तशिष्याश्चतप्रियः ॥ पूर्वजन्मनियेमुख्यास्तेप्राप्ताभूपतिप्रति॥२ ॥ केशवोगानसेनश्धवैजवाक्सतुमाधवः॥ म्लेच्छास्तेचस्मृतास्तत्रहरिदासोमधुस्तथा॥२१॥ मध्वाचार्यकुलेजातोवैष्णवःसर्वरागवित्॥पूर्व जन्मनिदेवापिसचवीरवलोऽभवत्॥२२॥ ब्राह्मणपश्चिमात्यवाग्देवीवरदर्पितः ॥ सोमपामानसिंहश्चगौतमान्वयसंभवः॥२३॥ सेना पतिश्चनृपतेरार्यभूशिरोमणेः ॥ मृश्चैवद्विजोजातोदक्षिणश्चैवपंडितः ॥ २४॥ विल्वमंगलएापिनामातनृपतेःसखा। नायिकाभेदनि पुणेोवेयानांसचपारगः ॥२५॥ मदनोब्राह्मणेोजातपौर्वात्यसक्नर्तकः। चंदनोनामविख्यातोरहक्रीडाविशारदः ॥२६॥ अन्यदे शेगताशिष्यास्तेषांपूर्वास्रयोदश ॥ अनपस्यसुतोगातःश्रीधरःायुवेदितः॥ २७॥ विख्यातस्तुलसीशर्मापुराणनिपुणकविः ॥ नारी शिक्षांसमादायराघवानन्दमागतः ॥२८॥शिष्योभूत्वास्थितःकाश्यांरामानन्दमतेस्थितः ॥ श्रीपतिःसवभूवान्धोमध्वाचार्यमतेस्थितः॥ |॥२९॥ सूरदासइतिज्ञेयकृष्णलीलाकरःकविः॥ शंभुर्वेचंद्रभट्टस्यकुलेजातोरियः॥३०॥ रामानन्दमतेसंस्थोभक्तकीर्तिपरायणः॥ वरेण्यःोग्रभुझ्नामारामानंदमतेस्थितः॥३१॥ज्ञानध्यानपरोनित्यंभाषाछंदकरकविः॥मधुवतीसवैजातोकीलकोनामविश्रुतः॥३२॥||॥१२३॥ रामलीलाकरोधीमात्रामानन्दमतेस्थितः॥विमलश्चसवैजातःसनामैवविाकरः॥३३॥ स्थितः ॥ दे