पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्भूतनायकान् ॥ कृपयापानिःस्वामिच्छरणागतवत्सल ॥ ८० ॥ इतिश्रुत्वासयज्ञांशोनदीहोपवनेस्थितः ॥ नम्रभूतान्सुरान्प्राहमागधेतुः महीपतिः ॥ ८१ ॥ पुरंजयोब्रह्मपरस्तस्यपत्नीपुरंजनी ॥ मदाज्ञयातयोःपुत्रोभविष्यतिमहावलः॥८२॥ विश्वस्फूर्जिरितिख्यातोब्रह्ममा र्गपरोगुणी। इत्युक्तवचनेतस्मिन्गर्भधत्तेपुरंजनी।॥८३॥ दशामासान्तरेजातविश्वस्फूर्जिर्महाबलः ॥ जातमात्रेसुतेतस्मिन्वागुवाचाश रीरिणी ॥८४॥ पुष्यमित्रोयथाचासीद्वर्णधर्मप्रवर्तकः ॥ तथायंवालकोजातोब्रह्ममार्गपरोवली ॥८५॥ करिष्यतिपरोवर्णान्कलिंद्यदु मद्रकान् ॥ प्रजाश्चब्रह्मभूयिष्ठास्थापयिष्यतिदुर्मतीः॥८६॥वीर्यवान्क्षत्रमुत्साद्यपद्मवत्या:सवैपुरम् ॥ इत्याकाशवचःश्रुत्वासनृपस्तुषु रंजयः॥८७॥ दूौदानंक्षुधार्तेभ्योऽतििथभ्यस्सपरिच्छदः॥ अष्टौवर्षसहस्राणिचाष्टवर्षशतानिच ॥८॥ कर्मभूम्यांकूलौप्रापेव्यती तानितदामुने । विश्वस्फूर्जिपश्चासीन्महाबुद्धोमहावलः ॥८९॥ क्षुद्भूपान्वशीकृत्यसर्ववर्णान्नरांस्तदा ॥ स्थापयामासवैब्राह्येवणेब्रह्म परायणे।। ९० ॥ क्षत्रविद्रच्छूद्रकावर्णापिशाचावर्णसंकराः॥ गुरुण्डाद्यास्तथाम्लेच्छब्राह्मणास्तेवभूर्विरे ॥९१॥ संध्यातर्पणदेवानां पूजादिविविधाक्रियः ॥ चकुस्तेवेदविधिनातुल्यभोजनशीलिनः ॥९२॥ षष्टिवर्षकृतंराज्यंतेनसम्यकृतामुने ॥ तदन्वयेनृपाश्चासन्स हस्राभुििवश्रुताः॥९३॥ अयुताब्दान्तरेजाताब्रह्ममार्गपरायणाः॥ तैश्चदत्तानिभागानियज्ञमध्येविधानतः॥९४॥ दैत्येभ्यश्वसुरेभ्य श्रतुल्यरूपाणेिचागमन् ॥विस्मिताश्वसुरास्सर्वयज्ञांशंशरणंययुः ॥ ९५ ॥ तदुकंकारणंज्ञात्वाशक्रपुत्रउवाचतान् ॥ वेदोनारायण:साक्षा द्विवेकीहंसरूपवान् ॥९६॥ नृणांचगुणभेदेनवर्णभेदंचकारह ॥ सहुणोब्राह्मणेोवर्णक्षत्रियस्तुरजोगुणः ॥ ९७ ॥ तमोगुणस्तथावैश्यो| र्णाकायस्थएसः॥९९॥भूतप्रेतपिशाचाद्याःकायस्थैस्तर्पितास्सदा॥ब्रह्मवर्णेतुवर्णाश्चस्थिताश्चत्वारिसांप्रतम् ॥१००॥ब्रह्मशंकरवर्णोऽयं, तेभ्यःपूहिदानवाः॥ अर्द्धतृप्ताभविष्यन्तितत्पश्चात्स्वर्गवासिनः ॥ १०१ ॥ अतोऽहंचकलौघोरेयुष्मदर्थेमहीतले ॥ सौराष्ट्रनृपतेर्गेहंस्वां शाद्यास्यामभोऽसुराः॥१०२॥ इत्युक्त्वासचयज्ञांशःोमनाथःकलैकया। नाम्रावभूतद्वेहेसौराष्ट्रनगरीस्थितः ॥ १०३ ॥जित्वाभूपा