पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तंराज्यंतेनदेवप्रसादतः ॥ १०५ ॥ तस्यराज्यमयंसंवद्भवलोकविश्रुतम्। तदन्वयेसाईशातंभूपाश्चासन्सुप्रियाः ॥१०६॥ अयुताब्द न्तरेकिंचिदपेिकेचसुखप्रदाः। कर्मभूम्यांकौशाहायनाअयुतत्रयम्॥१०७ व्यतीतंचतोदत्यादुखितालिमत्रुवन्॥पुरास्मभिः। शताब्दंचतपसावैमहेश्वरः॥१०८॥ तुष्टीकृतस्तदास्मभ्यंभवन्दत्तोहितेन ॥ अर्धभागंवत्रमयमर्धभागंचकोमलम् ॥१०९॥तवांगसुंदरं देवकलेऽस्मान्नक्षदुखितान् ॥इतिश्रुत्वाचसकलिर्दैत्यपक्षविवर्द्धनः ॥१०॥स्वांशानन्मक्लैप्राप्यगुर्जरेंदेशादारुणे॥आभीरीसिंहिकाना महिमांसाशनाखला॥११॥ तस्यायोनौसमागम्यराहुर्नामसचाभवत् ॥ यथाराहुर्नभोमार्गेदारुणोहिविधुतुदः॥१२॥ तथाराहुकलर {# क्त्वामूर्तीसमंततः ॥१४॥ महेंद्रशरणंजामुःसुमेरुगिरिमूर्द्धनेि ॥ तदर्थेभगवाश्छक्रस्तुष्टावजगदम्बिकाम् ॥१५॥ कन्यामृतमयाद् युगे॥१२॥दृश्यन्तेनचमर्यादाकलिकालेतद्वये। िद्वजशेषासहाश्चथुनरबुदमूर्द्धनि ॥१२१॥ द्वादशाब्दप्रयत्नेनदेवानाराधितुंक्ष त्कृतम्॥तदन्वयेसार्द्धशतंनृपाश्चासंस्तदामुने ॥ १२९ ॥ अयुताब्दान्तरेखीराम्लेच्छमित्राश्वसंकराः॥ म्लेच्छकन्योद्वहाघोरानाममात्रा य्र्यमार्गगाः॥१ अ० ॥१२