पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्तिके ॥ ४३॥ सपादलक्षाब्दमितमद्यप्रभृतिभोद्विजाः॥ भोगकेल्यन्वयेोताभविष्यंतिमहीतले ॥ ४४॥ अतोमयाचसहिताभवन्तो मुनिसत्तमः। कृष्णचैतन्यमागम्यगमिष्यामस्तदाज्ञया।। ४५॥व्यासूउवाच ॥ तिश्रुत्वातुमुनयविशालपुरवासिनः॥ भोनमस्ते गमिष्यंतियज्ञांशंप्रतिहर्षिताः॥ ४६॥ नत्वासर्वेमुनिश्रेष्ठायज्ञांशंयज्ञरूपिणम् ॥ वचनंचवदिष्टंतिदेह्याज्ञांभगवन्प्रभो ॥ ४७॥ इंद्रलो कंगमिष्यामोनाकमध्यंमनोहरम् ॥ इतिश्रुत्वातुयज्ञांशःसर्वशिष्यसमन्वितः ॥ ४८॥ तैसवैसहस्वलोकंगमिष्यतिसुरप्रियः ॥ तदाक लिसमैदैत्यैर्भजिष्यतिमहीतलम् ॥ ४९॥किमन्यच्छ्रोतुमिच्छातेदृषीकोत्तमतद्वद् ॥ मनउवाच ॥ भगवन्विस्तराभिोगकेोलचरित्र कम् ॥ ५० ॥ कलैयथाभविष्यंतिमनुजास्तत्तथाप्रभो ॥ व्यासउवाच ॥ भोगसिंहेकेलिहेिवाममांशसमुद्भवे ॥ ५१ ॥ जित्वादैत्यानर मयान्नरान्ात्योद्भवान्भुवि। वामनांशमुपागम्यहर्षितान्संवभूरेि ॥६२॥ तदातुदुःखितादेवास्त्यक्त्वामृत्तीसमंततः ॥ कृष्णचैतन्यम् गम्यनत्वोचुर्नतकंधराः ॥५३॥ भगवंस्त्वत्प्रसादेनचरणंप्रथमंकलेः ॥ भुक्तातथामहीस्वामिलित्वादैत्यप्रपूजकान् ॥६४॥ किंकर्त व्यंचयज्ञांशनमस्तेकरुणाकर ॥ इतिश्रुत्वारिग्राहणुध्वंसुरसत्तमाः॥५॥ अहंस्वर्गगमिष्यामिभवद्भिसहर्षिताः॥ अतोयूयंसुराः सर्वेदेववंशान्नरान्सदा ॥ ५६॥उत्थायशीघ्रमागम्यगच्छध्वंचत्रिविष्टपम् ॥ इतिसृतेनकथितेमुनीन्प्रतिसुमण्डलम् ॥ ५७ ॥ देवाविमान माद्यतत्रयास्यंतिभोमनः ॥ सूतादींश्चमुनीन्सर्वान्समारुह्यसुरास्तदा ॥५८॥ यज्ञांचगमिष्यतिनदीोपवनेतदा ॥ अहाद्श्वतू योगीगोरखाद्यास्तथैवच ॥ ५९॥ शंकराद्याश्चरुद्रांशानृपोभर्तृहरस्तदा ॥ अन्येतुयोगनिष्ठाश्चगमिष्यंतिहितप्रदाः ॥ ६० ॥ तैःाद्वैकृ ष्णचैतन्यदेवलोकंगमिष्यति ॥ तदातौवामनांशौचद्वितीयचरणेकलौ ॥ ६१ ॥ योगनिष्ठांसमाधायकल्पक्षेत्रेवसिष्यतः ॥ तदैवसकला दैत्याहर्षितास्तैर्तृभिर्मुहुः ॥६२॥विक्रान्वयिष्यंतिपातालाद्यान्समंततः ॥ कलेस्तृतीयचरणेसंप्राप्तकिन्नराश्चते ॥ ६३॥ शनैःशनैः 4|क्षयंभूमौगमिष्यंतिसमंततः ॥ पङ्कविंशाब्दसहस्रचतृतीयचरणेगते ॥ ६४ ॥ रुद्राज्ञयाभूगऋषिभूतपक्षोगमिष्यति ॥ सौरभीनामतत्प त्नीजनिष्यतिमहाबलान् ॥ ६५ ॥ कोलकल्पान्नरान्घोरान्सर्वकिन्नरभक्षकान् ॥ पशिाब्द्वयस्तेषांभविष्यतिदाकलेौ ॥ ६॥