पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालस्तुतनयःकृत्वासर्वधनव्ययम् ॥ अन्यदेशेचवृत्त्यर्थजगामधनवार्जतः ॥ २४॥ प्राप्तश्चंद्रपुरेरम्येयत्रहमपातस्थितः । वृत्तांतंकथ| यामासवैश्यहेमपहिः ॥ २९ ॥ देवयाजीसुतोऽवैस्वल्पवैधनमादृतम्। देशान्तरेक्रियार्थेसिंधुमार्गेणप्राप्तवान् ॥ २६ ॥ महावायु प्रभावेनद्रव्यंतन्मग्रमंभसि ॥ तलजयानयास्येऽहंपितरंप्रतिमारिष ॥ २७ ॥ इति श्रुत्वाहेमपतिःस्वपत्नींकाममंजरीम् ॥ वचः। प्राहप्रसन्नात्मासंयोगविधिनाकृतः ॥२८ ॥ चंद्रकांतिसुतांदास्येतद्वरायत्वदाज्ञया ॥ संमंत्र्यदंपतीराजन्ददौकन्यांविधानतः ॥२९॥ | २९ ॥ स्वगृहेवासयामासमदपालंसुतापतिम् । मासमेकमुषित्वातंश्वशुरंप्राहनम्रधीः ॥ ३० ॥ आज्ञांदेहिधनाध्यक्षस्वगेहंयमि माचिरम् ॥ इतिश्रुत्वाहेमपातःस्वसुतांस्वर्णभूषिताम् ॥ ३१ ॥ चंद्रकांॉर्तसदासींचतस्मैदत्वागृहंययौ ॥ नरान्विमृज्यदृष्टा त्माशिबिकावाहकानृप ॥ ३२ ॥ दासहत्वातदापत्नविसृज्यधनवर्जिताम् ॥ एकाकीप्राप्तवान्गेहंमदपालोमहाधमः ॥ ३३ ॥ वर्षांतरेचतत्स्वर्णव्ययंकृत्वाकुमा गणे ॥ बुभुक्षितःपुनःोकंचकारबहुधानृप ॥ ३४ ॥ पुनश्वशुरस्यैवगृहसंप्राप्तवान्खलः ॥ |चंद्रकांतिस्तुतंदृष्टास्वपतिंप्राहनम्रधीः ॥ ३५ ॥ मयानिवेदितंपित्रेधनंचेोरैश्चलंठितम्। अतस्त्वंत्यजसंतापंचिरंवसगृहेमम ॥ ३६ ॥ तथेत्युक्त्वामहाधूर्तउवासकतिचिद्दिनम् ॥ ज्ञात्वाविमोहितांपत्नीमर्द्धरात्रेतमोवृते ॥ ३७ ॥ हत्वातांसयोगेहंगृहीत्वाबहुभूषणम् ॥ अयोयोयमतोराजविवाहशुकमेनयोः॥ ३८ ॥इतिश्रुत्वाशुकशाहभूपर्तिकरुणानिधिम्॥विाहंनकरिष्यमिनाय्र्याचाधमयासह ॥ |॥ ३९ ॥ अधमामेनकानारीश्यामांगाचकुरूपिणी ॥ उत्तमोऽहंशुकोराजन्पुरुषश्चहरेक्नुम् ॥ ४० ॥ शृणुतत्कारणंभूपमयादृष्टमहो| ? त्तमम् ॥ नगरेकांचनपुरेखणिक्छंखपतिश्रुतः ॥ ४१ ॥ तस्यपुत्रस्तुमेधावसिंधुगुप्तोगुणीधनी ॥ प्रभावतप्रियातस्यश्रीदत्तस्तत्सु तःस्मृतः ॥ ४२॥विवाहमकरोत्तस्यजयश्रीपत्तनेशुभे ॥ सोमदत्तस्यसुतयाजयलक्ष्म्यासमन्वितम् ॥ ४३ ॥ श्रीदत्तस्तुगतोदेशंवाणि ज्याथैकुरुस्थलम् ॥ आयातिद्वादशादेतुसधनोंगेहमागतः ॥ ४४ ॥ जयलक्ष्मीस्तुकामेनपीडितापितृमदिरे। अमात्यतनयेनैवहोम४ दत्तनमोहिता।। ४५ ॥ दूत मार्गेणतंप्राप्यव्ययंकृत्वाधनंबहु ॥ रमयामासानारीतेनसाद्वैमहाधमा ॥ ४६॥ त्रिमासान्तचतत्स्वामी