पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कल्पःश्वेतवाराहकल्पकः ॥ ५० ॥ नृसिंहकल्पश्चतथातथावामनकल्पकः॥ स्कन्दकल्पोरेमकल्पःकल्पोभागवतस्तथा॥५१॥तथामाकै; डकल्पश्चतथाभाविष्यकल्पकः॥लिंगकल्पस्तथाज्ञेयस्तथाब्रह्माण्डकल्पकः॥५२॥ अग्किल्पोवायुकल्पःपद्मकल्पस्तथैवच॥शिवकल्पो। विष्णुकल्पोब्रह्मकल्पस्तथाक्रमात्॥५३॥द्विसहस्रमितावर्तेतरेषांकल्पोमहान्स्मृतः ॥ सहस्रयुगपर्यंतंब्रह्माण्डायुःप्रकीर्तितम्॥५४॥यन्नाम्राच स्मृतःकल्पस्तस्माजातोवराड्यम् ॥ चतुर्दशमुनूनांचमध्येकल्पसकालवान् ॥ ५९॥ स्वायंभुवान्तरेयद्वैजातंजातंचतुर्युगम् ॥ तस्मि चतुर्युगेसर्वेनृणामायुर्हरेशृणु ॥ ५६ ॥ लक्षाब्दवैसत्ययुगेत्रेतायामयुताब्दकम् ॥ द्वापरेचसहस्राब्दंकलौचायुशताब्दकम् ॥ ५७ ॥ स्वारोचिषेऽन्तरेदेवजातंजातंचतुर्युगम् ॥ शृणुतत्रनृणामायुस्सत्येशीतिसहस्रकम् ॥ ५८ ॥ त्रेतायांचद्ब्दं द्वापरेतुतदर्द्धकम् ॥ कलौसार्द्धसहस्राब्दंतृणामायुःप्रकीर्तितम् ॥ तामसान्तरकेचैवषट्त्रंशाब्दसहस्रकम् ॥६१ ॥ तृणामायुःसत्ययुगेत्रेतायांचतदकम् ॥ द्वापरेचतद्दव्दंकलौवर्षसहस्रकम् ॥ ६२ ॥रैवतान्तरकेचैवसत्येत्रिंशत्सहस्रकम् ॥ त्रेतायांचतदछब्दंद्रापरेचतदकम् ॥ ६३ ॥ कुलैचाष्टशूताब्दायुर्गुणवेिदैःप्रकीर्तितम् ॥ चाक्षुषान्तरकेचैवसत्येतुर्यसहस्रकम् ॥ ६४ ॥ त्रेतायांत्रिसहस्राब्दंद्वापरेद्विसहस्रकम् ॥ क लौसहस्रवर्षान्तंनृणामायुःप्रकीर्तितम् ॥ ६५ ॥ वैवस्वतेन्तरेचैवसत्येतुर्यसहस्रकम् ॥ त्रेतायांत्रिशाताब्दंचद्वापरेद्विशताब्दकम् ॥६६॥ कलौशताब्दकंप्रोक्तमायुर्वेदैस्तथानृणाम् ॥ सावर्णिकेऽन्तरेदेवनृणांविंशत्सहस्रकम् ॥ ६७॥ आयुःसत्येतद्तु त्रेतायांचप्रकीर्तितम् ॥ द्वापरेचतद्द्राब्दंतदर्दाब्दंतुवैकलौ ॥ ६८॥ ब्रह्मसार्वाणकेचैवसत्येदासहस्रकम् ॥ त्रेतायांचतद्द्रव्दंद्वापरेतुतदर्द्धकम् ॥ ६९ ॥ कलेौचैवतद्ब्नृ णामायुःप्रकीर्तितम् ॥ दक्षसार्वाणकेचैवतथाब्दायुश्चतुर्युगे ॥ ७० ॥ रुद्रसावर्णिकेचैवसत्येचाष्टसहस्रकम् ॥ त्रेता यांचतदर्द्धब्दंद्वापरेचतदर्द्धकम् ॥७१ ॥ कलौतद्कं ज्ञेयंतृणामायुःपुरातने ॥ धर्मसावर्णिकेचैवतथाब्दायुश्चतुर्युगे ॥ ७२ ॥ भौम मन्वंतरचैवसत्येतुर्यसहस्रकम् ॥ त्रेतायांत्रिसहस्राब्दंद्वापरेचतदर्द्धकम् ॥७३॥ कलौतदर्द्धकंज्ञेयंनरायुश्चार्षसम्मतम् ॥ भौतमन्वंतरे