पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्कथापठितादेवाविष्णुपौराणिकैर्नरैः॥९८॥शतकोटिप्रविस्तारोविष्णुपौराणिकस्यवै ॥ तत्रैवचमहाकल्पोविष्णोर्नाभिसमुद्भवः॥९॥ पूर्वाद्भगवान्ब्रह्मासर्वदेवसमन्वितः ॥ पराद्धंद्भगवान्विष्णुःपुराणपुरुषःसवै ॥ १०० ॥ तृतीयोयोमहाकल्पशिवकल्पःसवैस्मृतः॥शि वपूर्वार्द्धतोजातोविष्णुस्तस्माद्विधिःस्वयम्॥१०१॥शतकोटिप्रविस्तारशिवपौराणिकैःस्मृतः॥चतुर्थोयोमहाकल्पःपद्माकल्पःसवैस्मृतः॥ ॥१०२॥ गणेशस्तत्रभगवान्पुराणपुरुषासनेगणेशाद्भवढुद्रोरुद्राद्विष्णुसुरोत्तम॥१०३॥विष्णोर्नाभिसमुतपरमेष्ठीपितामहाकल्पे कल्पेक्रमादाददेवाश्चासन्समंततः॥ १०४॥ पंचमोयोमहाकल्पोवायुकल्पसर्वस्मृतः॥ महेन्द्रस्तत्रभगवान्पुराणपुरु पासन ॥ १०५॥ महेन्द्रादभवत्प्राप्तोमहेंद्रीदन्द्रियाणिच ॥इद्रियेभ्यश्चतद्देवास्तेषांनामानिमेणु ॥ १०६॥ शनिवूषोविशुक्रोविश्वकर्मावृहस्पतिः। इन्द्रोविष्णुस्तथाब्रह्मारुद्रोम क्रमात्स्मृताः ॥ १०७॥ सृष्टिकतांसवेब्रह्मालिगेन्द्रियसमुद्रवः ॥ सृष्टिपातासविष्णुरवतारीपदोद्रवः ॥ ॥ १०८॥ चतुर्विंशतित्वेषुकूल्पेकल्पेप्रभुर्गतः॥ सनत्कुमारोहंसश्चवाराहोनारदस्तथा ॥ १९॥ नारायणैचकपिलात्रेययज्ञाश्चकं ुटकौ। वृषभश्चपृथुर्मत्स्य-कूर्मोधन्वंतरिस्तथा।११०॥ मोहिनीचनृसिंहवामनोभार्गवस्तथा।। रामोव्यासोबलकृष्णोबुद्धकल्कीस्व तत्वगः ॥ ११ ॥ गुह्मजन्मामहादेवमृष्टिदैत्यविनाशकः ॥ एवंजातास्रयोदेवामहाकल्पेचपंचमे ॥ १२॥ षष्ठोयस्तुमहाकल्पोवाि |कल्पःसस्मृतः ॥ स्कंदुस्तत्रैवभगवान्पुराणपुरुषासनं ॥ १३॥पुरुषाध्ययतःस्कन्नःस्कंद्स्तस्मान्महाचमान् ॥ सूयेरुरूपामहार्चिर्या तस्याजातोहरिःस्वयम् ॥ १४॥ वह्निरूपामहायितस्वाजातपितामहः ॥ चंद्ररूपामार्चिर्यातस्याजातःसवैहरः ॥ ११५॥ ऋष योमुनयोवर्णालोकानातापितामहात् ॥ आदित्यविश्ववसवस्तुतिाभास्वरानिलः॥१६॥महाराकिसाध्याश्चद्देवविष्णुसमुद्भवः॥ यक्षराक्षसगंधर्वानपिशाचाकिन्नरादयः ॥ ११७ ॥ दैत्याश्चदानवाभूतास्तामसारुद्रसंभवाः ॥ कल्पेकल्पेसमुतमेवब्रह्माण्डगोचरे ॥ |॥ १८॥ सप्तमोयोमहाकल्पःसवैब्रह्माण्डकल्पकः॥ पावकस्तत्रभगवान्पुराणपुरुषासने॥१९॥ अचिंत्यतेजसस्तस्मात्पुरुषाद्वह्निरु द्रवः ॥ तोजातोमहाधिश्चतस्माजातंविराण्मयम् ॥१२०॥ रोमेरोमेततस्तस्यब्रह्माण्डाकोटिशोऽभवन् ॥ ब्रह्माण्डादभवद्रासर्व }