पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कल्पकल्पेक्रमाद्यम्।।१४। । सुषुप्तभूतंयत्पुराणपुरुषासनम्॥ यत्रगत्ॉन्द्रयाण्येवतृप्तिप्राप्यक्षयंतिवे ॥ १४५॥ अहंकारस्तदाग त्यचैतन्यंमनसिस्थितम् ॥ वंचयित्वापुनलोकंकरोतिस्वकलीलया ॥४६॥ तुरीयशक्तिर्याज्ञेयामहाकालीसनातनी। महाकल्पैश्चतैःसर्वे स्तदगंश्रुतिभिःस्मृतम् ॥१४७॥ नमस्तस्यैमहाकाल्पैममात्रेनमोनमः ॥ यतःपुराणपुरुषाभवंतिचलयंतच ॥ १४८॥ दौवचमहाक लाव्यतीतानीहभोन्सुराः॥ सांप्रतंवर्ततेयोवैमहाकल्पोभविष्यकः ॥१४९॥ तदुत्पतिशृणुध्वंभदेवाःसर्षिगणामम ॥ अचिंत्यमक्षरंयत् तुरीयंचसास्थितम् ॥ १५० ॥ यद्वत्वाननिवर्तन्तेनरास्तत्रैवतत्पदम् ॥ अनेकसृष्टिरचनाःसंतितस्यैवलीलया ॥ १६१ ॥ तस्यान्तंनाव दुर्दैवाःकथंजानंतिवैनराः ॥ भूतोभूतोमहाकल्पोदृष्टॉर्वेदैस्तदरितः ॥ १५२॥ भाव्यायेतुमहाकल्पानवैजानंतितेसदा ॥ त्रयस्त्रिंशन्म हाकल्पाकैश्चिद्वेदैरुदीरिताः ॥१५३॥ अष्टादशमह कल्पःपृथङ्नाम्नोपवर्णिताः॥ एकादशमहाकल्पाकैश्चित्प्रोक्तापुरातनैः।। १५४ ॥ अतोऽनिश्चयेनाद्यभाव्यकल्पेषुभोसुराः॥वेदानांवचनंसत्यंनान्यथा भवेत्कचित् ॥१५॥ तद्व्ययात्समुतोराधाकृष्ण:सनातनः ॥ एकीभूतंद्रोरंगंराधाकृष्णोबुधैःस्मृतः।। १५६ ॥ सहस्रयुगपर्यन्तंयतेपेपरमंतपः । तदासचद्विधाजातोराधाकृष्णःपृथक्पृथक्॥१५७॥ सहस्रयुगपर्यंतंतेपतुस्तौपरंतपः ॥ तयोरंगात्समुदूताज्योत्स्नातक्तमनाशिनी ॥ १५८ ॥ तज्योत्स्नाभिःसमुतदिव्यंदावनशुभम् ॥ एकविंशात्प्रकृतयोयोजनेयोजनेस्मृताः॥ १५९॥ दिव्यंवृन्दावनंजातंचतुराशीतिसंमिते॥कोशायामंमहारम्यंतलिंगंथूणुमेग्रभो ॥१६॥ इन्द्रियप्रकृतीनांचदशानांग्रामतद्दश। गोकुलंवार्षभंनान्दंभांडीरंमाथुरंतथा ॥ १६१ ॥ ब्रजंचयामुनंमान्यंश्रेषस्कंगोपिकंकमात् ॥ मात्राभृतदाभ्यश्चप्रकृतिभ्यःसमुद्भवम् ॥ १६२॥ तथादशावनंरम्यंतेषांनामानिमेशृणु ॥ वृन्दावनंगोपवनंबहुलावनमेवच ॥ १६३ ॥ मधुश्रृंगंकुंजवनंवनंदधिवनंतथा ॥ रहक्रीडापनंरम्यवेणुपद्मवनंक्रमात् ॥ १४ ॥ मनसप्रकृतेर्जातोगिोवर्द्धनोमहान् ॥ दिव्यंदावनंदृष्टापरमानंदमापसः॥ १६५ ॥ कृष्णादुभवन्गोपास्रयकोटयोगुणात्मकाः ॥ श्रीदामाद्यासाविकाश्चराजसाअर्जुनाद्यः |॥ १६॥ कंसाद्यास्तामसाजातादिव्यलीलाप्रकारिणः ॥ राधांगादुद्भवागोप्यस्तिस्रःकोटयस्तथाक्रमात् ॥ १६७ ॥ ललिताद्यासावि|